________________
७६
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(३७८) आदिनाथ: सं० १८४३ वर्षे वैशाख कृष्ण ७ बुधे। तपागच्छे। भ। प्र० श्रीविजयधर्मसूरिराज्ये। गागरडुनगरे। संचेतीगोत्रे। साहजी साह वृद्धिसिंहजी तत्पुत्र चांदजी दोलतरामकेन श्री आदिनाथबिंबं कारापितं। प्रतिष्ठितं पं। मयासागरगणिना ठाकुर श्रीनौतिघसिंहजी॥
(३७९) पादुका-युगल ॥ सं० १९१३ वर्षे शाके १७७८ मिगसर शुक्लपक्षे १० म्यां तिथौ रविवासरे श्रीअजमेरनगरे श्रीआदिनाथस्य गौडीपार्श्वजिनस्य पादुका श्रीसकल श्रीसंघेन श्रेयोर्थं स्थापितं ॥ श्रीरस्तु॥
(३८०) पादुकात्रयम् ॥ संवत् १८४५ शाके १७१० प्रवर्तमाने फाल्गुन शुक्लपक्षे द्वितीयायां तिथौ शुक्रवासरे। पं। श्रीरत्नसूक्त। पं। श्री पू० श्रीसत्यसागरगणिनां पादुके स्थापिते प्रतिष्ठिते च॥ श्रीऋषभदेवजी री पादुका छ। पं० श्रीरत्नसागरजी रा पादुका छे ॥ पं० श्रीसत्यसागरजी रा पादुका छ॥
(३८१) आदिनाथः ॥ संवत् १८४७ का मिति आषाढ सुद ३। भा। श्रीमाल मादसदरामजी तत्पुत्र चंदभाणजी श्री रिखबनाथबिंबं प्रतिष्ठितं ।
(३८२) जिनलाभसूरिपादुका ॥ संवत् १८४७ मिते माघ सुदि द्वितीयायां शनौ श्रीबृहत्खरतरगच्छे। भ। जं। यु। भट्टारक श्रीजिनलाभसूरिपादुके प्रतिष्ठिते च। श्रीजिनचन्द्रसूरिभिः। कारिते च। ग्यानसारिणा॥
(३८३) सिद्धचक्र-यन्त्रम् संवत् १८४८ आश्विन शुक्ल १५ दिने तपागच्छाधिराज श्रीविजैजिनेन्द्रसूरिभिः प्रतिष्ठितं सिद्धचक्रयंत्रमिदं कारापितं पटणी बाहादुरसिंहेन स्वश्रेयसे पं० पुन्यविजै गणीनामुपदेशात्॥ ३७८. किसनगढ़ चिंतामणि पार्श्वनाथ मंदिर ३७९. अजमेर दादाबाड़ी गौड़ी पार्श्वनाथ मंदिर ३८०. मेड़ता सिटी पार्श्वनाथ मंदिर, बगीची ३८१. जूनिया जैन मंदिर ३८२. सांगानेर दादाबाड़ी ३८३. जयपुर सुमतिनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org