________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः आंबरदेशाधिप्रदत्त दीवाणपदस्तेन धर्ममूर्ति सं० जीवराज त० जिवणादे त० मोहनराम रामगोपाल कमलापति सपरिवारयुतेन जैन धर्म सुमहिमाकृता तत्समये खोहनगरे देवस्थलस्थापनार्थे श्रीपार्श्वनाथबिंबं संघ सं० फतेहचंद तत्सुत..........कारापितं राजपुरवरे राजा हम्मीरसिंघराज्ये श्रीमद्विजयगच्छे वृद्धशाखायां.........प्रतिष्ठितं भ० श्रीपूज्यमहेन्द्रसागरसूरिभिः॥
__ (३७४) ........यन्त्र . सं० १८४० भादौ मासे सुकलपछे पञ्चमी ५ सोमवारे ता दिन श्रीअष्टान्हिका व्रत उद्यापन करेसि..........।
(३७५) आदिनाथ-मूलनायकः श्रीआदिजिनख्खिंबं। ॥ संवत् १८४० वर्षे शाके १७०५ प्रवर्तमाने मिति फागुणसुदि ७ तिथौ भृगुवासरे श्रीविजयधर्मसूरिजी..........उपदेशात् अजयचंद कारितं च प्रतिष्ठापिता करापितं श्रीगागरडुग्रामे वीशा नौतिघसिंघजी
रा।
(३७६) चतुष्कपादुका ॥०॥ संवत् १८४२ वर्षे शाके १७०७ प्रवर्तमाने मासानां मासोत्तममासे वैशाख मासे शुभे कृष्णपक्षे तिथौ पञ्चम्यां भृगुवासरे पादुका प्रतिष्ठितं। ॥ श्रीआदिनाथपादुका स्थितं। ॥ पं० श्रीसुवधीसागरजी पादुकाः॥ पं० श्रीप्रतापसागरजी पादुकाः॥ पं० श्रीजिनरंगसागरजी पादुकाः॥ पं० श्रीनित्यसागरजी पादुका प्रतिष्ठितं ॥ शुभंभवतुः कल्याणमस्तुः द्रव्यपुरनगरमध्ये प्रतिष्ठितः॥ श्री॥
(३७७) सिद्धचक्रयन्त्रम् सं। १८४२ मिति माघ कृष्ण ११ गुरुवासरे कौटिकगण चन्द्रकुला- वतंस खरतरभट्टारक। जं। श्रीजिनचन्द्रसुरीणामुपदेशात् कारापितं स्वश्रेयसे लूणिया उत्तमचन्द्रेण सिद्धचक्रयंत्रप्रतिष्ठितं । वाचक। लावण्यकमलगणिना
३७४. जयपुर पञ्चायती मंदिर ३७५. गागरडु आदिनाथ मंदिर ३७६. मालपुरा ऋषभदेव मंदिर ३७७. सांगानेर महावीर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org