SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ले० ४४०-४४५] प्रतिष्टा-लेख-संग्रहः (४४०) शान्तिनाथ-पञ्चतीर्थीः ॥ सं० १५०६ वर्षे आषाढ वदि ६ शुक्र ऊ० ज्ञा० सोपारागो० सा० घडसी भा० खेमू पु० नोहलकेन पूर्वजपुण्यार्थ शान्तिबिंब प्र० संडेरगच्छे श्रीशान्तिसूरिभिः॥ ___ (४४१) कुन्थुनाथ-चतुर्विंशतिपट्टः सं० १५०६ वर्षे आपाढ सुदि २ सोमे अोसवालज्ञातीय सुराणागोत्रे सा० लखमण भा० लखणश्री पु० सा० सकर्मण भा० सावराजेन श्रीकुन्थुनाथचतुर्विंशतिपट्टः कारितं प्रतिष्ठितं श्रीराजगच्छे । भट्टारक श्रीपद्मानन्दसूरिभिः ॥ श्री॥ (४४२) शान्तिनाथ-चतुर्विंशतिपट्टः सं० १५०६ वर्षे मा० वदि ४ प्राग्वाटज्ञातीय दो० वीसल भार्या वइजलदे पुत्र दो० लाखाकेन भा० लाधू पुत्र कुंरपाल मंडलिक देवराजादि कुटुम्बयुतेन निजश्रेयसे श्रीशान्तिनाथवि कारितं प्रति० बृहत्तपाशाखायां श्रीसोमसुन्दरसूरिपट्ट (१) श्रीजयचन्द्रसूरिशिष्य-श्रीरत्नशेखरसूरिभिः । (४४३) संभवनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे माह सुदि ५ सोमे उपकेशज्ञातौ श्रेष्ठगोत्रे, सा० करसी पु० पासड भा० जइतलदे पु० पारस भा०पाल्हणदे पु० महा परवत युतेन पितृश्रेयसे श्रीसंभवनाथबिंबं कारितं प्र० श्रीककुदाचार्यसन्ताने प्रतिष्ठितं श्रीककसूरिभिः ॥ (४४४) कुन्थुनाथ-पञ्चतीर्थीः सं० १५०६ वर्षे माघ सु० ५ शुक्र श्रीश्रीमालज्ञातीय पत्तनवास्तव्य श्रे० सादा भा० झबकू सुत श्रे० सिंघाकेन भा० रतनू पुत्र ठाकुरसी माणिकसहितेन स्वश्रेयसे श्रीकुन्थुनाथविवं का० प्रतिष्ठितं श्रीसूरिभिः ॥१ (४४५) आदिनाथ-पञ्चतीर्थीः ॥सं० १५०६ वर्षे माघ सु०१८ शनौ श्रीमालज्ञा० मूठियागोत्रे सा० खींवपाल पु० सोनाकेन आत्मश्रेयसे श्रीआदिनाथबिंब कारितं प्र० श्रीखरतरगच्छे श्रीजिनतिलकसूरिभिः ॥ ४४० मन्दसौर पोरवालों का मन्दिर ४४१ जयपुर पञ्चायती मन्दिर ४४२ बीबड़ोद ऋषभदेव मन्दिर ४४३ नागोर बड़ा मन्दिर ४४४ कोटा माणिकसागरजी का मन्दिर ४४५ नागोर वड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy