________________
(७०)
प्रतिष्ठा-लेख-सग्रहः
[ ४३४-४३६
(४३४) आदिनाथ-पञ्चतीर्थीः ॥ सं० १५०८ वर्षे माग० व० २ बुधवारे उसिवालन्यातीय वीरेचागोत्रो सा० सिंघा पु० सेऊ आत्मश्रेयसे श्रीआदिनाथबिं० का० प्र० चित्रावालगच्छे मुक्तिवि' 'सूरिः ।
(४३५) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १५०८ वर्षे मार्ग० वदि २ श्री................ 'सा० धीरा पु० सरज भा० गांगी पु० सा० श्रीचन्देन श्रीसुमतिनाथबिंब का० श्रीउपकेशगच्छे कुक्कदाचार्यसन्ताने । प्रति० श्रीकक्कसूरिभिः ।। छः ॥
(४३६) संभवनाथः ॥ संवत १५०८ माघ वदि ४ सोमे ......'श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसोमसुन्दरसूरिशिष्य-श्रीमुनिसुन्दरसूरिभिः ।
(४३७) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५०६ वर्षे वैशाख सु० ३ उपकेशज्ञातौ आइरीगोत्रे सा० लूणा पुत्र सा० गिरराज भा० सुगुणादे पु० सोनाकेन पु० ठाकुर देवा स० श्रीचन्द्रप्रभस्वामिबिंब उपकेशगच्छे कक्कु० प्र० श्रीकक्कसूरिभिः ।
(४३८) आदिनाथ-पञ्चतीर्थीः संवत् १५०६ वर्षे वैशाख सुदि ५ सोम दिने उपकेशज्ञातीय बावेलगोत्रे सोमा भार्या सरसा स्वात्मपुण्यार्थ श्रीआदिनाथविवं कारितं प्रति० श्रीरुद्रपल्लीयगच्छे श्रीसोमसुन्दरसूरिभिः ।
(४३६) श्रेयांसनाथ-पञ्चतीर्थीः ॥ मं० १५०६ वर्षे आषाढ व० २ गुरौ उ० सा० देल्हा भार्या देवलदे पुत्र लोला लखमण लोहट सादादिभिः स्वमातृ-पितृश्रेयसे श्रीश्रेयांसनाथबिंबं कारितं । ऊकेशगच्छे श्रीसिद्धाचार्यसन्ताने प्रतिष्ठितं श्रीकक्कसरिभिः।। विशेषतो लोहटेन कारितमिति ।।
४३४ जयपुर पञ्चायती मन्दिर ४३५ सांगानेर महावीर मन्दिर ४३६ सवाई माधोपुर विमलनाथ मन्दिर ४३७ नागोर बड़ा मन्दिर ४३८ बूंदी पार्श्वनाथ मन्दिर ४३६ टोडारायसिंह नेमिनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org