________________
( ३४ )
प्रतिष्टा-लेखसंग्रहः
[२२०-२२५
(२२०) आदिनाथ-चतुर्विंशतिपट्टः . ॐ॥ सम्बत्।।१४७८ वष पोष वदि १ गुरौ । श्रीउपकेशवंशे चिंचट गोत्रे वेशटाय ?) सा० श्रीसमर सुत सा० संडो नरसिंह पु० सुंवरासा पितृ-मातृ श्रेयसे श्रीयुगादिनाथादिचतुर्विंशतिपट्टः का० श्रीउपकेशगच्छे ककुदाचार्यसन्ताने प्र० श्रीसिद्धसूरिभिः ।।
(२२१) शीतलनाथ-पञ्चतीर्थीः संवत् १४७६ वर्षे पोष वदि ५ शुक्र बुधगोत्रो श्रीफूबड़ज्ञातीय फू० लींबा भा० फतू सुत भाखर-रामसीभ्यां पितृ-मातृ-श्रेयोर्थ श्रीशीतलनाथबिंब कारितं. कुलगुरु-श्रीसिंघदत्तसूरिभिः ।। भावगुरु-श्रीजयशेखरसूरिभिः प्रतिष्ठितं ॥ श्रीः॥
(२२२) नेमिनाथः ... ॐ ।। सं० १४७६ फागुण १० बुधवारे श्रावकान्वये सांखलेचा गोत्रो साधु वरदेव सुत सा० मोढ भार्या जयतुनामिकया आत्मश्रेयोर्थे श्रीनेमिनाथ बिंबं कारितं प्र० श्रीहेमहंससूरिभिः ।।
(२२३) संभवनाथ-पञ्चतीर्थीः सं० १४८० वर्षे ज्ये० सु० ७ भौमे प्राग्वाटज्ञातीय व्य० साढा भा० सादी पु० सहसा भा० सीतादे पु० पाल्हा स्वात्मश्रेयसे श्रीसंभवनाथबिंबं का० प्र० पूर्णिमापक्षे श्रीसर्वाणंदसूरिभिः ।।
(२२४) शान्तिनाथः ... ॥सं १४८० आ० व० ६ शुक्र उकेशवं० सं० सहसराज भार्या पासू लीलाई नाम्न्या पु० श्रीधरसुताया सा० कमलराजादि-कुटुम्बयुतया श्रीशान्तिनाथबिंबं का० प्रति० श्रीसूरिभिः ॥
(२२५) शान्तिनाथः ॥सं० १४८० आषा०व०८ उकेश सा० परवत भा० सं० प्रथमसिरि :"दियुतेन स्वमातृश्रेयसे श्रीशान्तिनाथबिंबं कारितं प्र० श्रीसोमसुंदरसरिभिः ॥
२२० अलाय शांतिनाथ मन्दिर २२१ जयपुर सुमतिनाथ मन्दिर २२२ नागोर हीराबाडी श्रादिनाथ मन्दिर २२३ नागोर बड़ा मन्दिर २२४ मालपुरा मुनिसुव्रत मन्दिर. पाषाण २२५ ,,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org