SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ले० २१४-२१६] प्रतिष्ठा-लेख-संग्रहः (३३) (२१४) आदिनाथ-पञ्चतीर्थीः संवत् १४७५ वर्षे मागसिर वदि ४ दिने बडाहडा गोत्रे सा० डूगर पुत्रेण सा० शिखरकेन निजश्रेयसे श्रीआदिनाथ प्रतिमा कारिताप्र० तपा० श्रीपूर्णचन्द्रसूरिपट्टे भट्टारक श्रीहेमहंससूरिभिः । (२१५) महावीर-चतुर्विंशतिपट्टः ॥ संवत् १४७६ वर्षे चैत्र वदि १शनौ श्रीश्रीमालज्ञातीय सं० रामा सु० सं० पापा भार्या मेचू श्राविकया स्वश्रेयसे श्रीआगमगच्छे श्रीअमरसिंहसूरीगणामुपदेशेन श्रीमहावीरबिंबं कारितं । (२१६) आदिनाथः ॐ ।। सं० १४७६ वैशाख सुदि ३ भौमे श्रीउपकेशज्ञातीय श्रेष्ठिगोत्रीय ........ ' 'संसारदे श्रीआदिनाथबिंबं कारितं प्र० श्रीसिद्धसूरिभिः॥ (२१७) शान्तिनाथ-चतुर्विंशतिपट्टः संवत् १४७६ श्रीश्रीमालज्ञातीय व्य० सांड भार्या रूडी सुताभ्यां पु० श्रांबा-डूगराभ्यां श्रेयो) श्रीशान्तिनाथ-चतुर्विंशतिपट्टः कारितः प्रतिष्ठितं पिप्पलाचार्य-त्रिभवीया श्रीधर्मप्रभसूरिः।। (२१८) कुन्थुनाथ-पञ्चतीर्थीः सं० १४७८ वर्षे चैत्र सुदि ७ सोमे प्राग्वाटज्ञातीय श्रे० हीरा सुत सोमा भा० मूल्ही आत्मश्रेयसे श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः .......। (२१६) शान्तिनाथ-पञ्चतीर्थीः सम्वतु १४७८ वर्षे चैत्र सुदि १५ सोमे रोयठाणा वा० वेजपाल भा० पूरी पु० सा० पेथा स्वमातृ-पितृश्रेयसे श्रीशान्तिनाथबिंब कारापितं श्रीधर्मघोषगच्छे श्रीमलयचन्द्रसूरिपट्टे प्रतिष्ठितं श्रीपद्मशेखरसूरिभिः॥ २१४ नागोर चोसठियाजी का मन्दिर २१५ आँतरसूबा वासुपूज्य मन्दिर २१६ सवाई माधोपुर विमलनाथ मन्दिर २१७ केकडी चन्द्रप्रभ मन्दिर २१८ अलाय शांतिनाथ मन्दिर २१६ नागोर बड़ा मन्दिर - - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy