________________
१०८-११४ ]
प्रतिष्ठा-लेख-संग्रहः
(१०८) महावीर - पंचतीर्थी:
सं० १३६३ वर्षे वैशाख सुदि २ सोमे श्रे० धरणपाल भार्या ताल्ही पु० रतन कुवरसिंह श्रावके आत्मश्रेयोर्थ श्रीमहावीरबिंबं कारितं भ० श्री. (१०) कुन्थुनाथ पंचतीर्थी:
सं० १३६४ वैशाख सुदि १२ शुक्रे व्य० बाहा भा० लाळू पु० आसा भा० नयणादे मातृ-पितृ-श्रेयोर्थ श्री कुन्थुनाथबिंबं का० प्र० सूरीणां ॥ (११०) महावीर - पञ्चतीर्थी:
( १७ )
संवत् १३६४ वैशाख सुदि १३ शुक्रे श्रे० महणा भार्या महणादे पु० मूलपालेन श्रेयोर्थं श्रीमहावीरबिंवं कारितं प्र०
(१११) शान्तिनाथ पञ्चतीर्थीः
सं० १३६६ चैत्र वदि ४ सोमे सिरिकुंआर भा० बूटी निमित्तं पुत्ररत्न मदन श्रीशान्तिनाथ श्रीयशोभद्रसूरिभिः ॥
(११२) महावीर - पंचतीर्थी:
संवत् १३७० वर्षे चैत्र वदि ५ शुक्रे श्रीब्रह्मागच्छे श्रीश्रीमालज्ञातीय पितृ मह० आल्हणसिंह माता सलखण देव्योः श्रेयार्थे सु० महं० नरसीकेन श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीजाजिगसूरिभिः ॥
(११३) आदिनाथ- पञ्चतीर्थीः
संवत् १३७० वर्षे वैशाख वदि ३ शनौ श्रीमालज्ञातीय श्रे० गउडरमा श्रे० वास रोहट वा० का ० श्री आदिनाथबिंबं कारापितं प्रतिष्ठितं श्रीरत्नसूरिभिः ॥
(११४)
संवत् १३७० वर्षे मान शु० ४ महाधरेण सा० कान्हडसुत नरपति सिंहस्थ प्रति उ० श्री शेखरसूरिभिः ॥
१०८ नागोर बड़ा मन्दिर
१०६ रतलाम शान्तिनाथ मन्दिर ११० सांगानेर महावीर मन्दिर १११ सांगानेर महावीर मन्दिर ११२ सिरोही अजितनाथ मन्दिर १९३ भिनाय
११४ मालपुरा मुनिसुव्रत मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org