________________
( १६ )
प्रतिष्ठा - लेख संग्रह:
(१०२) पार्श्वनाथ:
संवतु १३५२ वर्षे फागुण सुदि ११ गुरौ खहोडान्वये यदु देवसीहपुत्र : साधु श्रीमोहरण सा० उजोअरण सा० दिनपाल - प्रभृतिभिस्तथा सा० पूनड पुत्रेण सा०यगदेन भ्रातृ सा० डालू मूर्तिः कारितं ॥ सा० नयनश्री सहिता || (१०२) आदिनाथ- पञ्चतीर्थीः
[ ले० १०१ - १०७
सं० १३५२ फागुण सुदि १३ पितृ श्रे० ककुया श्रेयोर्थं श्रे ० पूनाकेन श्री आदिनाथबिंबं कारितं ।
(१०३) पार्श्वनाथ- पञ्चतीर्थीः
सं० १३५३ चैत्र ३ सोमे श्रीमालज्ञातीय श्रे० माल्हण नंदि० दि... गां... श्रीपार्श्वनाथ - बिंबं कारितं प्रतिष्ठितं श्रीमलयचन्द्रसूरिभिः ॥ (१०४) नमिनाथ- पञ्चतीर्थीः सं० २३५६ वर्षे माघ शुदि ६ सोमे व्य० गंगा भा० श्रीनमिनाथवित्रं कारितं प्रतिष्ठितं श्रीविनयप्रभसूरिभिः ||
'माता
श्रेयोर्थं
(१०५) महावीर - पञ्चतीर्थीः
सं० १३६१ ० दाहड साह पुत्र देदा-कर्मणाभ्यां भा० हासलसहिताभ्यां श्रीमहावीरः का० प्र० श्रीमहेन्द्रसरिपट्टे श्री आनन्दप्रभसूरिभिः ||
(१०६)
संवत् १३६१ वर्षे द्वि० वैशाख सुदि ६ शुक्रं व्य० कुलधर सुत देवचंद्र भार्या देवसिरी पु० राजडेन पितुः श्रेयोर्थं श्रीयादिनाथ - बिंबं कारापितं प्रतिष्ठितं सूरिभिः ॥
(१०७) महावीर - पञ्चतीर्थीः
सं० १३६२ वैशाख वदि ५ सोमे सोखुलान्वये सा० तेजा सुत कोकटेन पुत्र गोसल सांकरण साठा डालू सहितेन मातृ तिहुश्री श्रेयसे श्रीमहावीर बिंबं कारितं श्रीधर्मसूरिपट्टे श्री सोमचन्द्रसूरिभिः ॥
१०१ कोटा खरतरग० आदिनाथ मन्दिर. पाषाण परिकरसह २०२ सांगानेर महावीर मन्दिर
Jain Education International
१०३ नागोर बड़ा मन्दिर १०४ रतलाम शान्तिनाथ मन्दिर १०५ मालपुरा ऋषभदेव मन्दिर
१०६ सिरोही आदिनाथ मन्दिर
१०७ जयपुर पार्श्वनाथ मन्दिर, श्रीमालों की दादावाड़ी
For Personal & Private Use Only
www.jainelibrary.org