________________
२६-३५]
प्रतिष्ठा-लेख-संग्रहः
(२६) ॐ संवत् १२२१ मार्गसिर सुदि ६ श्रीफलवर्द्धिकायां देवाधिदेवश्रीपार्श्वनाथचैत्ये श्रीप्राग्वाटवंशीय श्रे० पिमुणि भं० द्रसाढाभ्यो आत्मश्रेयोर्थ श्रीचित्रकूटीय सिलफट-सहितं चन्द्रको प्रदत्तः शुभंभवतु ॥
(३०) चैत्ये नरवरे येन श्रीमल्लक्ष्मट कारिते। मंडपो मंडनं लक्ष्म्या कारितः संघभास्वता ॥१॥ अजयमेरु श्रीवीरचैत्ये येन विधापिताः श्रीदेवा कलिकाः ख्याताश्चतुर्विंशतिशिखराणि ॥२॥ श्रेष्ठि श्रीमुनिचद्राख्यः श्रीफलवर्द्धिकापुरे उत्तानपट्ट श्रीपार्श्वचैत्येऽचीकरदद्भुतं ॥३॥
(३१) महावीर-पंचतीर्थीः सं० १२२३ वर्षे आषाढ़ वदि ......... 'सुत वयजाकेन स्वपित्रोः श्रे० श्रीमहावीरबिंबं कारितं प्रतिष्ठितं..... 'श्रीविजयप्रभसूरिभिः ।।
(३२) ॐ सं० १२२३ फागुण व० २ भोमे ब्रह्मा० गच्छे 'रायण भार्या धणदे कारिता ॥
(३३) पार्श्वनाथ-पंचतीर्थीः १२२७ वर्षे उ० णि उपशम ऊ सुत वहदे आषाढ़ वदि १ ।
(३४) पार्श्वनाथः ॐ संवत् १२३१ चैत्र सुदि १३ शनौ साढा सुत हुलाकः श्रीपार्श्वनाथ कर्मक्षयनिमितं नित्यं प्रणमति ।। श्री माथुरसंघे ।
(३५) पंचतीर्थीः १२३१ श्रा० सु० ११ बुधे १.... 'जोला सुत पोही विजसीह भार्या सूरतनी पुण्यार्थकारितं ॥
२६ मेडतारोड पार्श्वनाथ मन्दिर-देहली के पत्थरों पर ३० मेडतारोड पार्श्वनाथ नन्दिर-देहली के पत्थरों पर ३१ प्रगानेर महाव र मन्दिर ३२ सिरोही अजितनाथ मन्दिर ३३ भैंसरोडगढ़ आदिनाथ मन्दिर ३४ अजमेर म्युजियम ३५ मेडतासिटी उपकेशग० शांतिनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org