SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा-लेख-संग्रहः [ले०२१-२८ (२१) ऋषभदेवः सं० ११६६ बैशाख सुद [दि ] ५ श्री आदिनाथजी प्रमुख बिंबं कारापितं फूसामल सुत राघव (२२) पार्श्वनाथ-पञ्चतीर्थीः श्रीनागेन्द्रकुले श्रीमल्लवादिसंताने अकिकाय कारिता। (२३) पार्श्वनाथ-पञ्चतीर्थीः श्रीजालोहरीयगच्छे श्रीवच्छ सुत निमित्तं शांतन' 'णेन कारिता ___ (२४) संवत् १२१४ वर्षे फागुण सुदि ३ सोमे श्रीभावदेवाचार्यगच्छे जसम भार्या सूमा पुण्यार्थे गणदेव-पहुदेवाभ्यां कारितं ।। (२५) चतुर्विंशतिपट्टः सं० १२१६ ज्येष्ठ सुदि १० सोने पण्डिताचार्य वर्णकीर्तिः तस्य श्रावक विमल भार्या सोहगा तयोः पुत्र पाहुलस्थार्थभिः का० प्रतिष्ठिता (२६) पार्श्वनाथ-पञ्चतीर्थीः संवत् १२१६ पो० मु० १३ सोमवारे प्रतिमा कारापिता (२७) आदिनाथ-पञ्चतीर्थीः ॐ सं० १२१६ माघ वदि ५ शुक्र मातृ राजीश्रेयोर्थे साथा वास्तव्य श्रे० जसहरडेन श्रीऋषभनाथ-प्रतिमाकारि ।। (२८) महावीर-पञ्चतीर्थीः ॐ सं० १२२० आषाढ़ सुदि १० गुरौ सिवदेव सुखमिणी निमित्त श्रीवीरनाथबिंब कारितं प्रतिष्ठितं सूरिमिः ।। २१ चाडसू ऋषभदेव मन्दिर २२ मालपुरा मुनिसुव्रत मन्दिर २३ मालपुरा मुनिसुव्रत मन्दिर २४ सैलाना मुनिसुव्रत मन्दिर २५ जयपुर विजयगच्छीय मन्दिर २६ मालपुरा मुनिसुव्रत मन्दिर २" सांगानेर महावीर मन्दिर २८ सिरोही अजितनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy