________________
(२००)
प्रतिष्ठा-लेख-संग्रहः
[ले० ११४६-११५८
(१९४६) मूलनायकः प्र० भट्टारकप्रभु श्रीजिनराजसृरिभिः ।। संवत् १६७७ ज्येष्ठ बदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपडागोत्रीय सं० कचरा भार्या कउडिमदे चतुरंगदे पुत्र सं० अमरसी भा० अमरादे पुत्ररत्न सं० अमीपालेनपितृव्य चांपसी वृद्धभ्रातृ सं० आसकरण लघुभ्रातृ कपूरचन्द स्वभार्यापि अपूरबदे पु० गरीबदासादिपरिवारेण श्रीअजितनाथविंबं का० प्र० बृ० खरतरगच्छाधीश्वर श्रीजिनराजसूरिचक्रचक्रवतिभिः ।।
(११४७) धर्मनाथः प्र० श्रीजिनराजसूरिसूरिचक्रवर्तिभिः । सं० १६७७ ज्येष्ठ वदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपडागोत्रीय सं० अमरसी भार्या अमरादे पुत्र सं० आसकरणेन भा० अजाइबदे पु० ऋषभदास भा० रत्नावती श्रेयोर्थ श्रीधर्मनाथविंबं का० प्र० श्रीबृहत्खरतरगच्छाधिराज युग० श्रीजिनसिंहसूरिपट्टोत्तंस-श्रीजिनराजसूरिसूरिः।
(११४८) सुमतिनाथ: प्र० श्रीजिनराजसरिसरिसार्वभौमैः । सं० १६७७ ज्येष्ठ वदि ५ गुरौं श्रीओसवालज्ञातीय गणधरचोपडागोत्रीय सं० अमरसी भा० अमरादे पुत्ररत्न सं० आसकरण भा० अजाइबदे पु० ऋषभदास कपूरदास प्रवरया श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छाधिप युगप्रधान श्रीजिनसिंहसूरिपटालङ्कारक भट्टारकपुण्डरीक श्रीजिनराजसूरिसूरिदिनकरैः ।।
(११४६) चन्द्रप्रभः सं० १६७७ ज्येष्ठ वदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपडागोत्रीय सं० अमरसी भार्या अमरादे पुत्ररत्न सं० कपूरचन्द्रेण भार्या महिमादे श्रेयो) श्रीचन्द्रप्रभबिं० का. प्रतिष्ठितं श्रीबृहत्खरतरगच्छनायक श्रीशत्रु अयाष्टमोद्धार प्रतिष्ठापक प्रतिष्ठितभाणवडनगरप्रवरसुधाभरवर्षकश्रीपार्श्वदेव भट्टारकशिरोरत्न श्रीजिनराजसरिभिः ।।
(११५०) मूलनायकः ॥ सं० १६७७ ज्येष्ठ वदि ५ गुरौ सं० अमरसी भा० अमरादे पु० सं० आसकरण अमीपाल कपूरचन्द्रेण श्रीसंभवनाथबिंब कारितं स्वपरिवारश्रेयो) प्र० बृहत्खरतरगच्छे भट्टारक श्रीजिनराजसूरिभिः।। ११४६ मेड़तासिटी अजितनाथ मन्दिर ११४७ , शान्तिनाथ मन्दिर ११४८ ११४६ ११५० अजमेर संभवनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org