SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ११४४-११४५] प्रतिष्ठा-लेख-संग्रहः ( १६६) पीयूषवर्षणप्रभाव बोहित्थवंशमण्डन धर्मसी-धारलदेनन्दन भट्टारकचक्रचक्रवर्तिश्रीजिनराजसूरिसूरिदिनकरैः आचार्य श्रीजिनसागरसूरिप्रभृतियतिराजैः ।। सूत्रधार सृजा। (११४४) मूलनायकः ॥ सं० १६७७ ज्येष्ठ वदि ५ गुरौ उसवालज्ञातीय गणधरचोपडागोत्रीय सं० नग्गा भार्या नयणादे पु० संग्राम भार्या तोली पु० माला भार्या माल्हणदे पु० देका भा० देवलदे पु० कचरा भार्या कउडिमदे चतुरङ्गदे पुत्र अमरसी भाया अमरादे पुत्ररत्नेन श्रीअर्बुदाचलविमलाचलादिप्रधानतीर्थयात्रादिसद्धर्मकर्मकरणसंप्राप्तसंघपतितिलकेन आसकणेन पितृव्य चांपसी भ्रातृ अमीपाल कपूरचन्द स्वपुत्र ऋषभदास सूरदास भ्रातृव्य गरीबदास प्रमुखसश्रीकपरिवारेण संघरूपजी कारितं शत्रुञ्जयाष्टमोद्धारमध्यस्वयंकारित-प्रवरविहारशृङ्गारहारश्रीआदीश्वरबिंबं कारापितं पितामहवचनेन प्रपितामहे मेघा कोजा तोला प्रमुखपूर्वजनाम्ना प्रतिष्ठितं श्रीबृह खरतरगच्छाधीश्वर साधूपद्रववारक प्रतिबोधितसाहिश्रीमदकब्बरप्रदत्तयुगप्रधानपदधारक श्रीजिन चन्द्रसूरि जहांगीरसाहिप्रदत्तयुगप्रधानपदधारक श्रीजिनसिंहसूरिपट्टपूर्वाचलसहस्रकरावतार प्रतिष्ठितं श्रीशत्रुञ्जयाष्टमोद्धार श्रीभाणवटनगरश्रीशान्तिनाथादिबिंबं प्रतिष्ठिता निर्जरसमयसुधारस श्रीपार्श्वप्रतिष्ठान् सकलभट्टारकचक्रचक्रवर्ति श्रीजिनराजसूरिशिरशृङ्गारापान मुकुटोपमानप्रधानैः ।। (११४५) पार्श्वनाथः सं० १६७७ वर्षे ज्येष्ठ वदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपडागोत्रीय सं० कचरा भार्या कउडिमदे चतुरंगदे पु० सं० अमरसी भा० अमरादे पुत्ररत्न सं० आसकरणेन पितृव्य चांपसी भ्रातृ अमीपाल कपूरचन्द स्वपुत्र ऋषभदास सूरदास भ्रातृव्य गरीबदासादिपरिवारेण पितामही चतुरंगदे पुण्यार्थं श्रीपार्श्वनाथबिंवं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छाधिराजयुगप्रधान श्रीजिनसिंहसूरिपट्टालङ्कारक सकलभट्टारक शिरस्तिलकायमान श्रीशत्रु ञ्जयाष्टमोद्धारप्रतिष्ठायक श्रीजिनराजसूरिसूरिविनायकैः।। ११४४ मेड़तासिटी युगादीश्वर मन्दिर ११४५ मेड़तासिटी शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy