SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा-लेख-संग्रहः [ले० ११३१-११३४ (११३१) धर्मनाथः ॥ संवत् १६७७ वर्षे वैशाखमासे शुक्लपक्षे तृतीयायां तिथौ शनि रोहिणीयोगे साहिश्रीजहांगीर विजयमानराज्ये मेडतानगरवास्तव्य उसवालज्ञातीय बुहरागोत्रीय सा० जयवन्त भा० जयवन्तदे पुत्र सा० दासराज मा० वदरङ्गदे पुत्र सा० पुना सा० चांपसीकेन स्वभार्या चांपलदे पुत्र लच्छी प्रमुखपरिवारपरिवृत्तेन श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरु भट्टारक श्रीशत्रुञ्जया " ... .. ... ...... 'श्री ५श्रीहीरविजयसूरि............... - श्रीविजयसेनसूरिपट्टप्रभावक...... ... ... जहांगीरप्रदत्तमहातपाविरुधारक ..... . . . . . . .... श्रीविजयदेवसूरिभिः ।। (११३२) सुमतिनाथः प्रतिष्ठितं तपागच्छे भट्टारक श्रीविजयदेवसूरिभिः ।। स्वस्तिश्रीः ।। संवत् १६७७ वर्ष वैशाख सित ३ तिथौ सार्वभौमजहांगीरपातिसाहिविजयिराज्ये उसवालज्ञातीय चोरबेडियागोत्रे सा० खिबुधा सा० जाल्हा पु० दत्ता पु० डूङ्गरसी भा० डूङ्गरदे पुत्र नेतसी भार्या नवरङ्गदे द्वि० नवलादे भ्रा० जीवराज भूपति भाण नैतसी पुत्र जयवन्त प्रमुखपरिवारयुतेन श्रीसु. मतिनाथपिंत्र कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे अाद्यपक्षीय भट्टारक श्रीजिनचन्द्रसूरिपट्टे....... (११३३) धर्मनाथः संवत् १६७७ वर्ष वैशाख मासे शुक्लपक्षे अक्षत ३ दिने श्रीमेडतानगरवास्तव्य उसधालज्ञातीय सं० जीवा भार्या यशोदानाम्न्या श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं तपागच्छाधिराजभट्टारक श्रीश्रीश्रीश्रीश्रीविजयदेवसूरिभिः ।। (११३४) सुमतिनाथ: ॥ खरतरगच्छे श्रीजिनकुशलसूरिः ॥ संवत् १६७७ वर्ष वैशाखमासे अक्षयतृतीया दिने शनि रोहिणीयोगे मेडतानगरवास्तव्य श्रीमालज्ञातीय पाताणीगोत्रीय सा० हेमा भार्या धूरी तत्पुत्ररत्न बोहित्थेन सुत रागदास सपरिवारयुतेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं तपागच्छाधिराज भ० श्रीविजयदेवसूरिभिः ।। ११३१ मेड़तासिटी आदिनाथ मन्दिर ११३२ ११३४ , ' For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy