SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ११२६-११३० ] प्रतिष्ठा-लेख संग्रह: ( १६५ ) प्रवर्तक श्रीशत्रुञ्जय जगाति - जीजी आदिकरमोचक भट्टारकप्रभुश्री ५ श्रीहीरविजयसूरि राजपट्टो इयपर्वतसहस्रकिरणायमान साहिश्री कन्वरसुरत्रारणसभालब्धविजयलक्ष्मी सन्मान युगप्रधानसमान सकलसूरि सामन्तचक्रसार्थभोमोपमान भट्टारक श्री श्री श्री श्री श्री श्री विजय सेन सूरीश्वरपट्टप्रभावक श्रीम ण्डपाचले श्रीदीपालिकापर्वणि श्रीमद्जहांगीर साहिप्रदत्त श्रीजहांगीरमहातपाविरुदधारक श्रीमन्महावीरतीर्थंकर प्रतिष्ठितं श्रीसुधर्मस्वामिपट्टपरंपरानुक्रम-परिपाटी प्रौढ सकल सुविहितसूरि सभा शृङ्गारभट्टारक श्री ५ श्रीविजयदेवसूरीश्वरैः !! (११२६) अजितनाथ: प्रतिष्ठितं तपागच्छे भट्टारक श्री ५ श्रीविजयदेवसूरिभिः ॥ संवत् १६७७ वर्षे वैशाख सुदि ३ दिने । शनौ । श्रीबृहत्खरतरगच्छे श्रीमेडतानगरे | श्रीमालज्ञातीय चंडालियागोत्रे । टङ्कशालीय नखसातृ श्रीमल्ल पुत्र पास । पद्दू । पासु पुत्र सुखु पद्दू पुत्र कल्ला सुखू पुत्र वीरदासेन कल्ला पुत्र रायसिंह वीरदास पुत्र सुजा पञ्चायण जिरणदास प्रमुखपुत्रपौत्रादिपरिवारसहितेन श्रीअजितनाथविंवं कारितं श्रीखरतरगच्छाधीश श्रीजिनमाणिक्यसूरितत्पट्टपूर्वाचल सहस्रकरावतार युगप्रधान श्रीजिनचन्द्रसूरिपट्टप्रभाकर श्रीजिनसिंहरिपद्मप्रभाकर वर्तमानभट्टारक श्रीजिनराजसूरिविजयराज्ये ० श्री जिनसागरसूरि यौवराज्ये || श्रीरस्तु || आचंद्रार्क चिरं नन्दतु ॥ श्रीः || (१९३०) महावीर: ।। संवत् १६७७ वर्षे वैशाखमासे शुक्लपक्षे तृतीयायां तिथौ शनि रोहिणीयोगे साहिश्री जहांगीरविजयमानराज्ये श्रीमेडतानगरवास्तव्य श्रीमालज्ञातीय मुसल गोत्रीय सा० छाजू भा० कुसुमा पुत्र सा० सींह मल्लकेन भार्या सुखमल्लदे पुत्र सामीदास नेमीदास सुन्दरदास प्रमुखपरिवारवृत्तेन स्वश्रेयसे श्रीमहावीरविंवं कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीमदकच्चरसुरत्रारणप्रदत्तजगद्गुरुविरुधारक श्रीशत्र जयाष्टमोद्धारक भट्टारकश्री ५ श्रीहीर विजयसूरिराजपटोदय पर्वतसहस्रकिरणायमान युगप्रधान भट्टारक श्री ४ श्रीविजय सेन सूरीश्वरपट्टप्रभावक महातपाविरुद्धारि सकलज्ञातिसुविहितसूरिसभाशृङ्गार भट्टारक श्री ५ श्रीविजयदेवसूरिराज्यैः || ११२६ मेड़तासिटी आदिनाथ मन्दिर ११३० Jain Education International 97 99 ५१ For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy