SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (१८६) प्रतिष्ठा-लेख-संग्रह. [ले० १०८१-१०८५ (१०८१) मूलनायकः ॥ संवत् १६६२ वर्षे चैत्र वदि सप्तमी ................ भार्या सिङ्गारदे श्राविकया पुत्र कुमर । जगड। चोला । अम्मू प्रमुख....... .......... · सुमतिबिंबं कारितं प्रतिष्ठितं ।। महाराजाधिराज महाराज श्रीरायसिंहजी विजयराज्ये । श्रीसाहिदत्तयुगप्रधानविरुदैः आषाढामारिपाण्मासिकजीवाभयदायकैः श्रीजिनमाणिक्यसूरिपट्ट युगप्रधान-श्रीजिनचन्द्रसूरिभिः ॥ वा० पुण्यप्रधानो नौति ।। (१०८२) संभवनाथ-पञ्चतीर्थीः संवत् १६६३ वर्षे वैशाख सुदि ११ सोमे श्रीश्रीमालज्ञातीय सा० खीमा सुत सा० वजराज भार्या चुथा सुत रूपा सहितेन समस्त-कुटुम्बसहितेन श्री ५ श्रीजीवरत्नसूरि तत्प? श्री ६ श्रीतेजरत्नसूरिणा उपदेशेन श्रीसंभवनाथबिंब कारितं आत्मश्रेयोथें ।। आञ्चलगच्छे । (१०८३) नमिनाथः ॥सं० १६६४ वर्षे भा० वदि १ दिने उसवालज्ञातीय प्रामेचागोत्रे सं० जेता तद्भार्या नवरंगदे पुत्र सं० हर्षा तद्भार्या मीरादे तत्पुत्र सं० जयवंत भार्या सोहागदे नाम्न्या श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छे जहांगीरमहातपाविरुदधारि भ० श्रीविजयदेवसूरिभिः ।। (१०८४) अनन्तयन्त्रम् संवत् १६६५ वर्षे चैत्र वदि गुरौ श्रीकाष्ठासंघे भ० श्रीविश्वसेन भ० श्रीविद्याभूषण तत्पट्टे भ० श्रीभूषण प्रतिष्ठितं परवेसईगोत्रे हुंबडज्ञातीय को० लखमा भार्या मानादे सुत हेमा भा० हमीरदे सुत राजपाल नित्यं प्रणमति । सागवाड । ग्रामे । अनन्तयन्त्र प्रणमति । १ (१०८५) अजितनाथ-पञ्चतीर्थीः ॥ संवत् १६६५ वर्षे माह वदि , गुरुवारे ओसवाज्ञातीय बहुरागोत्रे धाडीवालशाखायां सा० वीदा भा० विमलादे पुत्र सा० राजसी नाम्ना भा० रङ्गादे पुत्र होला हांसा वच्छा धन्ना पौत्र सपरिकरेण श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे आद्यपक्षी श्रीजिनचन्द्रसूरिभिः शुभम्भवतु। १०८१ जयपुर सुमतिनाथ मन्दिर १०८२ सवाई माधोपुर विमलनाथ मन्दिर १०८३ मेड़तासिटी युगादीश्वर मन्दिर १०८४ गागरडू आदीश्वर मन्दिर १०८५ जयपुर विजयगच्छीय मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy