________________
१०७८-१०८०
प्रतिष्ठा-लेख-संग्रहः
(१८५)
(१०७८) मूलनायक-पद्मासने । संवत् १६६१ वर्षे . ० ० . . . . . श्रीमेडतानगरे श्रीबृहत्खरतरगच्छे भ० श्रीश्रीजिनमाणिक्यसूरिपट्टप्रभाकरैः। श्रीअकब्बरसाहिप्रदत्तयुगप्रधानपदप्रवरैः । प्रतिवर्षाषाढाद्याष्टाह्निकादिषाण्मासिकामारिप्रवर्तकैः। श्रीस्तंभतीर्थीय' . . . . . . . . 'मीनादिजीवरक्षकैः । श्रीशत्रुञ्जयादितीर्थकरमोचकैः। सर्वत्रगोरक्षाकारकैः । पञ्चनदीपीरसाधकैः । युगप्रधान-श्रीजिनचन्द्रसूरिभिः । आचार्य श्रीजिनसिंहसूरिसूरिः। श्रीसमयराजोपाध्यायः ।। वा० हंसप्रमोद वा० समयसुन्दर वा० पुण्यप्रधानादिसाधुयुतैः ।।
सिंहासनोपरि ॥ ॐ ॥ श्रीसंघेन । प्रतिष्ठितं श्रीश्रीबृहद्खरतरगच्छैः ॥ श्रीजिनमाणिक्यसूरिपट्टपूर्वाचलसहस्रकरावतार-श्रीअकब्बरपातिसाहिप्रतिबोधक । श्रीशत्रुञ्जयादितार्थकरमोचक । सर्वमण्डल । षण्मासजीवदयाप्रतिपालक'
....... - 'निमन्त्रनिराकरण-युगप्रधानविरुदधारक । भट्टारकप्रधान श्रीश्रीश्रीश्रीश्रीजिनचन्द्रसूरिभिः सश्रीजिनसिंहसूरिभिः ।। श्रीचतुर्विध श्रीसंघयुतैः ।। शा० ... 'णी कुञ्जरवादि हर्षनन्दनगणिना ।।
(१०७६) परिकरे ॥ॐ ॥ संवत् १६६६ वर्षे शाके १५३४ ॥ मार्गशीर्ष मासे ॥ श्रीपातिसाही नूरदीन अहल्लं जहांगीर विजयिराज्ये । श्रीमेडतामहाकोटः ।। महाराजाधिराज महाराज श्रीसूर्यसिंहजी महाराजकुमर श्रीगजसिंहजी । राजश्री गोविन्ददासजी वचनात् ।। श्री ।।............
. . . . . . . . . . 'गोलवेच्छागोत्रीय । सा० देवसी तत्पुत्र सा० रायमल्ल तत्पुत्र सा० कल्ला सा० अमरसी तत्पुत्र सा० खेता पौत्र सा० राजसी सा० नरसिंघ । रायसिंघ उदयसिंघ वल्लभराजा नारायणादिसत्परिवारयुतेन । श्रीवासुपूज्यनाथ निजन्यायोपार्जितदेवद्रव्येन । परिकरेण प्रतिष्ठापिता॥
(१०८०) नमिनाथः ॥ संवत् १६६१ वर्षे । श्रीबृहत्खरतरगच्छे । प्रतिवर्षषाण्मासिकाभयदानदायकैः सकलगौरक्षाकारकैः श्रीशत्रुञ्जयमहातीर्थकरनिवारकैः पश्चनदीपतिपीरसाधकैः । युगप्रधान-श्रीजिनचन्द्रसूरिभिः । आ० श्रीजिनसिंहसरि श्रीसमयराजोपाध्याय-प्रमुखपाठक-वाचक-साधुयुतैः । प्रतिष्ठितं का० नमिजिनबिंबं.................. . . . . 'मं० सूदौदेव्या श्रेयः ॥ वा० पुण्यप्रधानगणिभिलिखितम् ।। १०७८ मेड़तासिटी वासुपूज्य मन्दिर
.
.
.
.
१०७६ १०८०
" " नाथ मन्दिर , , कुन्युनाव न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org