SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (१८२) प्रतिष्ठा-लेख-संग्रहः [ले० १०६२-१०६६ (१०६२) शीतलनाथ-चतुर्विंशतिपट्टः । सं० १६५३ वर्षे अलाई ४२ माह सुदि ७ दिने ऊकेशवंशे संखवालगोत्रे सा० रायपाल भार्या रूपादे पुत्र सा० पूना भार्या पूनादे पुत्र सं० पाना देदा पुत्र सं० जयदास चांपा मूला मोदा स... 'सोमलदास प्रमुखपरिवारेण श्रीशीतलनाथप्रमुखचतुर्विंशतिजिनपट्टः कारितः प्रतिष्ठितश्च श्रीखरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालङ्कार युगप्रधान श्रीश्रीश्रीश्रीश्रीजिनचन्द्रसूरिभिः पातिसाहअकबरप्रतिबोधकैः ॥ (१०६३) शान्तिनाथ-पश्चतीर्थीः ___ संवत् १६५३ वर्षे अलाई ४२ संवत् ।। माघ सुदि १० दिने भोमवारे ऊकेशवंशे संखवाल गोत्रीय सा० रायपाल भार्या रूपादे पुत्र सा० पूना भार्या पूनादे पुत्र मं० पाना सं० देदाभ्यां पुत्र जिणदास सं० चांपा मूलादे पु० सामल सपरिकराभ्यां श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगच्छाधीश्वर-श्रीअकबरसाहिप्रतिबोधक श्रीजिनमाणिक्यसूरिपट्टालकार-युगप्रधान-श्रीजिनचन्द्रसूरिभिः ।। (१०६४) पद्मप्रभ-पञ्चती ः संवत् १६५४ वै० शु०५ सोम ऊपकेशवंशे बोहित्थिरागोत्रे बच्छावत मं० अमृत सुत भगवानदासेन पुत्र मं० लालचंदादिपरिवारपरिवृतेन श्रीपद्मप्रभबिंबं कारितं प्र० बृहत्खरतरगच्छे श्रीजिनसिंहसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ।। श्री अहमदावादे ।। (१०६५) सुविधिनाथ-पश्चतीर्थीः ॥संवत् १६५४ अलाई ४३ वर्षे माध वदि : रवी श्रीउसवंशज्ञातीय लोढागोत्रे सा० जेठा भा० जेठश्री सुत राजू भा० राजश्री सुत श्रावक सा० रेखा भा० रेखश्री सुत सोनपाल भा० सोनश्री तेन श्रीअञ्चलगच्छे श्रीधर्ममूर्तिसूरीणामुपदेशेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन भव्यजनैर्वन्द्यमानं चिरं॥ (१०६६) मल्लिनाथः संवत् १६५४.वर्षे माघ वद १२ बुधे सागवाटके सा० मेघा प्रतिष्ठिता प्राग्वाटज्ञातीय सा० लखमण भा० अपूरवदे सुत... 'नावदे श्रीमल्लिनाथबिंब कारितं प्रतिष्ठितं तपागच्छनायक-श्रीविजयसेनसूरि-सूरिशिष्य रामविजयगणिभिः । १०६२ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर १०६३ जयपुर सुमतिनाथ मन्दिर १०६४ कुचेरा चिन्तामणि पार्श्वनाथ मन्दिर १०६५ जयपुर विजयगच्छीय मन्दिर १०६६ अजमेर म्युजियम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy