SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १०५६-१०६१] प्रतिष्ठा-लेख-संग्रहः (१८१) . (१०५६) शीतलनाथः सं० १६५३ वै०. शु०४ बुघे श्रीशीतलनाथवि० सा भेऊ हासा सा० पद्मा......................."प्र० तपागच्छे श्रीविजयसेनसूरिभिः पं० विनयसुन्दरगणिः प्रणमति ॥ (१०५७) अरनाथः . . . . सं० १६५३ वै० शु० ४ बुधे श्रीअरनाथबिंब कारापितं............. ............ 'प्रतिष्ठितं श्रीतपागच्छे श्रीविजयसेनसूरिभिः पं० विनयसुन्दरगणिः प्रणमति ।। (१०५८) महावीरः । सं० १६५३ वर्षे वै० शु० ४ बु० श्रीमहावीरबिं० सा० खेतसी सा० देदाभ्यां का० प्र० श्रीतपागच्छे श्रीहीरविजयसूरिपट्टे श्रीविजयसेनसूरिभिः॥ पं० विनयसुन्दरगणिः प्रणमति ।। (१०५६) महावीरः सं० १६५३ व० चै० शुदि ५...... श्रीमहावीरबिंब कारितं प्रतिष्ठितं श्रीविजयहीरसूरिपट्टे श्रीविजयसेनसूरिभिः ।। श्रीरस्तु पं० विनयसुन्दरगणिः प्रणमति ।। छः ।। (१०६०) सिंहासने संवत् १६६४ वर्षे वैशाख सि०७ श्रीश्रीमालज्ञातीय सं० भोजराज भा० भोजल सुत शाखेतसींग चतुरंगदे सादा-चतुरंगभ्यां चास्य परिकरः कारितः प्रतिष्ठितं...... 'विनयचन्द्रसूरिजि० पं० मेरुविजय प्रणमतितरां॥ (१०६१) जिनदेवसूरिपादुका ॥संवत् १६६५ वर्षे मार्गशीर्ष वदि ३ दिने सोमवारे श्रीखरतरगच्छीय भट्टारक श्रीजिनदेवसूरयः कृतानशनाः सुरालयमलंचक्रुः तेषां पादपद्मस्थापनेयं ।। श्रीसंघस्यशेयसे ।। १०५६ मेड़तारोड़ पार्श्वनाथ मन्दिर १०५७ मेड़तारोड़ पार्श्वनाथ मन्दिर १०५८ मेड़तारोड पार्श्वनाथ मन्दिर १०५६ मेडतासीटी महावीर मन्दिर. मूलनायक १०६० मेडतासीटी महावीर मन्दिर. मूलनायक १०६१ मेडतासीटी चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy