SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ६६२-६६५] प्रतिष्ठा-लेख-संग्रहः (१६९) (E६२) पार्श्वनाथ-पञ्चतीर्थीः । संवत् १५६६ वर्षे ज्ये० शु० २ दिने प्रा० ज्ञातीय सा० कचरा भा० कोडिमदे पुत्र सुश्रावक साह खीमा भा० विमलादे भ्रातृ सा० भीमा भा० भावलदे सा० सोना भा० सुगनादे पु० सल्हू कान्हा कर्मसी प्र० कुटुम्बयुतेन साह खीमाकेन निजपुण्यार्थ श्रीपार्श्वनाथबिंब का० प्र० तपागच्छे श्रीआणंदविमलसूरिपट्टे श्रीविजयदानसूरिभिः ।। श्रीः॥ (६६३) चन्द्रप्रभ-पञ्चतीर्थीः ।। सं० १५६६ वर्षे ज्येष्ठ सुदि २ द्वितीया शनौ उ० लिंबोदियागोत्रे मं० जावड भा० पादू पु० जगा जयवंत अचला मं० जगा भा० लाछलदे पु० वाघा मं० जयवंत भा० जवणादे पु० जाला जावा लघु वृद्धि समस्त राजधर लीला हीरा प्रमुखकुटुम्बयुतेन श्रीचन्द्रप्रसस्वामिबिवं कारापितं श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनशीलसूरिभिः ।। श्रीः ।। ....... • • • • • .... (६६४) शिलापट्ट-प्रशस्तिः ॥ ॐ ॥ स्वस्तिश्रीसंवत् १५६६ वर्षे फाल्गुन मासे शुक्ल पचे नवमी तिथौ सोमवारे नागपुरकोटे श्रीमालवंशे संकियाप्य (?) गोत्रे सं० नोल्हा पु० सं० चूहड सं० लक्ष्मीदास सं० भवानी सं० लक्ष्मीदास भार्या सं० सरूपदे नाम्नी हे...............''श्रीराजरत्नसूरिपट्टे सं० श्रीरत्नकीतिसूरि प्रतिष्ठता।........... (E६५) आदिनाथः ॥ ॐ ।। सं० १५६६ वर्षे फाल्गुन सुदि नवम्यां तिथौ ....... गोत्रे.............. 'सं० नोल्हा पु० सं० तेजा पु० सं० चूहड भा० सं० रमाई पुत्र सं० लक्ष्मीदास सं० भवानी सं० लक्ष्मीदास भा०........... कल्याणमल्ल तत्र लक्ष्मीदास भार्या सं० सरूपदेव्यौ कर्मनिर्जरार्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं. ... .. .. ... .. ... ... .. भ० श्रीसोमरत्नसरिपट्टे भट्टारिक श्रीश्रीराजरत्नसूरयस्तत्प? श्रीरत्नकीर्तिसूरि"........." .................श्रीसंघस्य ।। छः ।। ।। छः ।।।। श्रीः ॥ ......... ६६२ सवाई माधोपुर विमलनाथ मन्दिर ६६३ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ६६४ नागोर हीरावाडी आदिनाथ मन्दिर ६६५ नागोर हीरावाडी आदिनाथ मन्दिर. मूलनायक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy