SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ६१८-६५३ ] प्रतिष्ठा-लेख-संग्रहः (९४८) अजितनाथ-पञ्चतीर्थीः सं० १५७१ वर्षे वैशाख सुदि ३ सोमे श्रीमालज्ञातौ स्वारगोने उ.. सरवण भार्यया विधिश्राविकया ठ० कुरपात उ० सोनपाल सहितया चुवीसीबिंबमध्ये अजितनाथविवं का० प्र० श्रीखरतरमा भोजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ।। ६५६) नमिनाथ-पञ्चातीशी: सं० १५७१ वर्षे माह सुदि १० सोमे श्रीसंडेरगच्छे अकेशज्ञास साह कालू भार्या बाल्ही पुत्र कान्हा आर्या सारू पितृ-मार श्रेशोष श्रीनामनाथबिंबं कारापितं प्रति श्रीशान्तिनाथसूरिभिः । श्री !! (६५०) आदिनाथ-मा : । संवत् १५७२ वैशाख सुदि २ सोमवारे खबर ला सार पुण्यार्थ सा० कबरा श्रेयसे श्रीअादिनाथबिंबं कारा मलधारीगच्छे भ० श्रीगुणकीर्तिसूरिभिः ।। भट्टा० लक्ष्मीसागरसूरि । प्रतिष्ठितं ।। _ (६५१) वासुपूज्य-माती: || संवत् १५७२ वर्ष वैशाख सुदि ५ सोमे श्रीवंश में सिंवा भा० रही पु० मं० करणा भा० रमादे पु० मं० अजा सुश्रावकेण भा० अहिवदे गु० राणा तथा पितृव्य पु० मं० गोगद प्रमुखसहितेन मातृ-साधुपुण्यार्थ नागेन्द्रगच्छे सुगुरूणां उपदेशेन श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीसंघन । वीठलापुरे ।। (६५२ नेमिनाथ-पञ्चतीर्थीः । सं० १५७२ वर्षे वैशा० सु० ६ सोमे श्रीइलाचलवास्तव्य दो० वाढा भा० डाही नाम्न्या सुत मीकारेण युतया श्रीवड नेमविवं कारापितं प्रतिष्ठितं वृद्धतपापक्षे 'सौभाग्यसागरसूरिभिः ।। (६५३) आदिनाथ-पञ्चतीर्थीः ॥ सं० १५७२ वर्षे कागुण सुदि : श्रीउपकेशगच्छे श्रेष्ठिगोत्रे सा० सांगा भा० सिंगारदे पु० हरपाल माता-पिता-पितृ-भ्रा० श्रे० आत्मश्रे० श्रीआदिनाथबिंब कारा० प्र० कुक० श्रीदेवगुप्तसूरिभिः ॥ श्री ६४८ आमेर चन्द्रप्रभ मन्दिर ६४६ जयपुर पंचायती मन्दिर ६५० मेड़ता सिटी धर्मनाथ मन्दिर ६५१ नागोर बडा मन्दिर ६५२ चाडसू शान्तिनाथ मन्दिर ६५३ कोटा खरतरगच्छ आदिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy