SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ (१६०) प्रतिष्ठा-लेख-संग्रहः [ले० ६४३-६४७ (६४३) आदिनाथ-पञ्चतीर्थीः ॥ सं० १५७० वर्षे । माघ सुदि ३ रवौ उपकेशज्ञातीय ॥ ठाकुरगोत्रे सा० दल्ला भा० दूलहदेवि पु० सा० श्रीवंतेन निजपितृमातृपुण्यार्थ श्रीआदिनाथबिंबं कारितं । प्रतिष्ठितं श्रीनाणावालगच्छे. श्रीमहेन्द्रसूरिपट्टे भ० श्रीशान्तिसूरिभिः ॥ श्रीः॥ (९४४) सुविधिनाथ-पञ्चतीर्थीः ॥ संवत् १५७० वर्षे माह मासे शुक्लपक्षे । सप्तम्यां । रविवारे । ऊकेशवंशे । पारिखगोत्रे सा० सीहा भार्या श्रा० सिंहादे पुत्र सा० राजा सा० तेजा पूजा। रतना पासु प्रमुखैर्वपितुः श्रेयोर्थं श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ।। (६४५) सुमतिनाथ-चतुर्विंशतिपट्टः ॥ संवत् १५६६ वर्षे माघ सुदि १३ दिने बुधवारे स्तंभतीर्थवासि ऊकेशज्ञातीय सा० पानल भा० पानलदे पुत्र सा० जइता भार्या फदू पुत्र सा० सींहा सहिजा भा० गुरी पुत्र सा० मंडलीक भा० कमला पुत्र सा० जीराकेन भा० पूनी पितृव्य सा० सोमा हापा विजा कुटुम्बयुतेन पितृव्यवचनात् स्वसन्तानश्रेयोथै श्रीसुमतिनाथबिंब कारितं प्रति० तपागच्छे श्रीसोमसुन्दरसूरिसन्ताने श्रीसुमतिसाधुसू० पट्टे श्रीहेमविमलसूरिभिः महोपाध्याय श्रीअनन्तहंसगणि प्र० परिवृतैः॥ (६४६) आदिनाथ-पञ्चतीर्थीः ॥ संवत् १५७० वर्षे माघ सुदि १३ बुधे श्रीप्राग्वाट सा० राजा भा० सहजलदे पुत्र हरखा रूपाहरखा भा० लाडकि मातृ-पितृ-भ्रातृ प्रभृ० श्री(स्व)श्रेयोथै श्रीश्रीश्रीआदिनाथबिंब कारापितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे भट्टा० श्रीहेमसिंघसूरिभिः । (९४७) अजितनाथ-पश्चतीर्थीः ॥सं० १५७१ वर्षे माह वदि पंचमी दिने शुक्र सुराणागोत्रे सा० शेखर पुत्र सं० सीपा भार्या भोजी पुत्र विजा सारंग सहसायुतेन सा० सीपाख्येन आत्मश्रेयसे श्रीअजितनाथबिंबं कारितं श्रीधर्मघोषगच्छे भ० श्रीपद्माणंदसूरि तत्प? श्रीनन्दीवर्द्ध नसूरिभिः प्रतिष्ठितं ।। शुभंभूयात् ॥श्री॥छ। ६४३ किसनगढ़ खरतरगच्छ उपाश्रय ६४४ भिनाय महावीर मन्दिर ६४५ मेड़ता सिटी युगादीश्वर मन्दिर ६४६ जयपुर गुलाबचन्दजी ढढा का देरासर ६४७ मालपुरा ऋषभदेव मन्दिर - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy