SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १८ प्राचीनगूर्जरकाव्यसङ्ग्रहः दंसिआ । एअमचन्भु सासुए दट्टण निवेईअं सोमविप्पस्स सिद्धं च जहा वच्छ सुलकणा पइव्वया य एसा बहू ता पञ्चाणोहिं एअं कुलहरं ति जणणीपेरिओ पच्छायावानलडझंतमाणसो गओ बहुयं वालेउं सोमभट्टो। तीए पिट्ठओ आगच्छन्तं दिअवरं निअवरं दट्टण दिसाओ पलोईआओ। दिट्टओ अग्गओ मग्गकूवओ। तओ जिणवरं मणे अणुसरिऊण सुपत्तदाणं अणुमोअंतीए अप्पा कूवंमि झंपाविओ। सुहज्झवसाणेण पाणे चइऊण ऊप्पन्ना कोहंडविमाणे सोहम्मकप्पहिढे चाहिं जोअणेहिं अंबीअदेवी नाम महडिआ देवी।विमाणनामेणं कोहंडी वि भन्नइ । सोमभट्टेण वि तीसे महासईए कूवे पडणं द8 अप्पा तत्थेव झंपाविओ। सो अमरिऊण तत्थेव जाओ देवो । आभिओगिअकम्मुणा सिंहरूवं विउव्वित्ता तीए चेव वाहणं जाओ । अन्ने भणंति अंबिणी रेवयसिहराओ अप्पाणं झंपावित्ता तप्पिडओ सोमभट्टो वि तहेव मओ । सेसं तं चेव । सा य भगवई चउन्भुआ दाहिणहत्थेतु अंबलुबि पासं च धारेइ वामहत्थेसु पुण पुत्तं अंकुसं च धारेइ उन्तत्तकणयसवण्णं च वण्णमुव्वहइ सरीरे। सिरिनेमिनाहस्स सासणदेवय त्ति निवसइ रेवइगिरिसिहरे । मउडकुंडलमुत्ताहलहाररयणकंकणनेउराइसव्वंगीणाभरणरमणिजा पूरेइ सम्मदिट्ठीण मणोरहे निवारेइ विग्धसंघायं । तीए मंतमंडलाईणि आरोहित्ताणं भविआणं दीसंति अणेगरूवाओ रिडिसिडिओ, न पहवंति भूअपिसायसाइणीविसमग्गहा, संपजंति पुत्तकलत्तमित्तधणधन्नरजसिरिओ त्ति । अंबिआमंता इमे । वयवीअसकुलकुलजलहरिहयअकंतपेआई। . पणइणिवायावसिओ अंबिअदेवीइ अह मंतो ॥१॥ धुवभुवणदेवि संबुद्धिपासअंकुसतिलोअपंचसरा। णहसिहिकुलकलअज्झासियमायापरपणामपयं ॥२॥ वागुब्भवं तिलोअं पाससिणीहाउ तइअवन्नस्स। कूहंडअंबिआए नमु त्ति आराहणामंतो ॥३॥ एवं अन्ने वि अंबादेवीमंता अप्पपररका वि सया सुरमणा जुग्गा मग्गखेमाइगोअरा य बहवो चिट्ठति । ते अ तहा मंडलाणि अ इत्य न भणिआणि गंथवित्थरभएणं ति गुरुमुहाओ नायव्वाणि । एअं अंबियदेवीकप्पं अविअप्पचित्तवित्तीणं । वायंतसुणंताणं पुजंति समीहिआ अत्था ॥१॥ इति श्रीअंबिकादेवीकल्पः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy