SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६० ] अध्याय आठवाँ । श्रीतापापहारस्तोत्रम् । स्वात्मस्थितं तं परमात्मसंज्ञं सर्व गतं कालकलामतीतम् । विश्वेश्वर विश्वविकाशहेतुं बंदे विभुं वंद्यमगम्यतत्वम् ॥ १ ॥ तापापहारे कुशलो जनानां महापहारेऽपि मदाश्रितानाम् । त्रिलोकनिःश्रेयसदत्तदृष्टिस्तापात्मनः पातु निनो वरेण्यः ॥ २ ॥ इंद्रादिदेवा भुवनैकनाथं स्तोतुं प्रवृत्ता अपि यं न शक्ताः । तत्यानुरूपं स्तवनं विधातुं शक्तः कथं स्यामहमलाबुद्धिः ॥ ३ ॥ रत्नाकरस्यान् पृथानराशीच्योरि स्थितान्तार कसंचयान्वा । गणान् गुणानां भवतश्च देव व्यजीगणन् के मनुनास्त्रिलोक्याम् ।।४। तयाऽपि विश्वेश यथाक्षमं त्वां स्तवीमि भक्त या भक्तापशान्त्यै । अल्पश्रुतोऽ:मीति न बीतराग तन्मय्युपेक्षा भवा विधेया ।। ५ ॥ आस्ताममेयो जिन संस्तवस्ते नामापि ते तापमपाकरोति । दूर यसत्येव शशी तथापि प्रीणाति खिन्नं ससुघोऽस्य रश्मिः ॥६॥ दुर्वाधितर्ण भयकामनाथामहत्वशः सन्ति निसर्गदृष्टाः । तान्धारयेस्तसमा शंको मोऽप्यपाशस्त्वयि बद्धभक्तिः ।। ७ ।। कुठाभिभूतछयुतजीवने छो यष्टिं विना संचरितुं त्वशक्तः । त्ववादपद्मद्रयदत्तमौलिः सद्यो भवेकांचनतुल्यकान्तिः ॥ ८ ॥ भो भो भवाब्धौ मनुजाः पतन्तो श्रयध्वमेतां जिनभक्तिनौकाम् । सुखं तयात्ये यथ यूयमेनं भीमं विपन्नक्रकुलाकुलोमिम् ॥९॥ किं भूषणैः कुंडलकंकगाथै मनोज्ञवषैश्च विनाशशीलैः । यः स्थैर्ययुक्तां जितभक्तिमालां वत्ते स धीरो गतबंधनः स्यात् ॥१०॥ त्वद्भक्तिमालावृतदेहबंध बाह्यः कथं मामरिरुच्छिनत्ति । मच्चित्तवासे त्वयि संहृतारावंतर्बिवामप्यवसानमेव ॥ ११ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003979
Book TitleDanvir Manikchandra
Original Sutra AuthorN/A
AuthorMulchand Kishandas Kapadia
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages1016
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy