________________
कृइजमाणेवि अणेगपयारेहिं तहावि ण ण पयलिए सिही, तओ य णं घिधिकारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपि ण फजले पावकम्मकारिस्सत्तिभणिऊणं निद्धाडिए ते बेऽवि गोउलाओ, एयावसरंमि उ अण्णासन्नसन्निवेसाओ आगए ण भत्तपाणं गहाय तेणेव मम्गेणं उज्जाणाभिमुहे मुणीण संघाडगे, तं च बट्टणं अणुमग्गेर्ण गए ते बेऽवि पाविवे, पत्ते य उज्जार्ण जाव णं पेच्छंति सयलगुणोहधारिं च उनाणसमनियं बहुसीसगणपरिकिन्नं देविंदनरिंदबिजमाणपायारविंद सुगहियनामधिज जगाणंदं नाम अणगारं, तं च बठूण चिंतियं तेहिं-जहा णं दे मग्गामि विसोहिपयं एस महायसेत्ति, चिंतिऊणं तओ पणामपुरमेणं उवविढे ते जहोइए भूमिभागे पुरओ गणहरस्स, भणिओ य सुजसिवो तेण गणहारिणा-जहा णं भो भो देवाणुप्पिया ! णीसल्लमालोएत्ताणं लहुं करेसु सिग्पं असेसपाविट्ठकम्मनिट्ठवणं पायच्छित्तं, एसा उण आवनसत्ता एयाए पायच्छित्तं णत्थि जावणं णो पसूया, ताहे गोयमा! सुमहचंतपरममहासंवेगगए से णं सुजसिवे, आजम्मओ नीसवालोयणं पयच्छिऊणं जहोवइदं घोरं सुदुकरं महतं पायच्छित्तं अणुचरितार्ण तओ अञ्चंतविसुद्धपरिणामो सामण्णमम्भुहिऊणं छबीसं संवच्छरे तेरस य राईदिए अच्चतघोरवीरुगकट्ठदुकरतवसंजमं समणुचरिऊणं जाव णं एगदुतिचउपंचछम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्मसरीरसाए अपमाययाए सबत्थामेसु अणवस्यमहन्निसाणुसमयं सययं सज्झायज्झाणाईसु णं णिहहिऊणं सेसकम्ममलं अउपकरणेणं खवगसेढीए अंतगडके. वली जाए सिद्धे य।६। से भयवं! तं तारिसं महापावकम्मं समायरिऊणं तहावी कहं एरिसेणं से सुज्जसिवे लटुं थेवेणं कालेणं परिनिडेत्ति?, गोयमा ! नेणं जारिसभावट्टिएणं आलो. यणं बिइन्नं जारिससंवेगगएणं तं तारिस घोरदुकरं महंत पायच्छित्तं समणुट्ठियं जारिसं सुविसुद्धसुहावसाएणं तं तारिसं अवंतघोरवीरुम्गकट्ठसुदुकरतवसंजमकिरियाए बट्टमाणेणं अखंडियअविराहिये मूलुत्तरगुणे परिवारलयंतेणं निरइयारं सामनं णिवाहियं जारिसेणं रोहट्टज्माणविप्पमुक्केणं णिट्ठियरागदोसमोहमिच्छप्तमयभयगारवेणं मज्झत्थभावेणं अदीणमाणसेणं दुवालस वासे संलेहणं काऊणं पाओवगममणसणं पडिवन तारिसेणं एगंतसुहज्झवसाएणं ण केवलं से एगे सिज्झेजा जइ णं कयाई परकयकम्मसंकमं भवेजा ताण सोसिपि भवसत्ताणं असेसकम्मक्खयं काऊणं सिजिमजा, णवरं परकयकम्म ण कयादी कस्सई संकमेजा, जं जेण समज्जियं तं तेणं समणुभवियर्वति, गोयमा! जया णं निरुद्धजोगे हवेज्जा नया णं असेसपि कम्मट्ठरासिं अणुकालविभागेणेव णिट्ठवेजा, सुसंवुडासेसासबदारे जोगनिरोहेणं तु कम्मक्खए दिद्वे, ण उण कालसंखाए, जओ णं 'कालेणं तु खवे कम्म, कालेणं तु पबंधए। एगं बंधे खवे एर्ग, गोयम! कालमर्णतगं ॥२३॥ णिरुबेहिं तु जोगेहिं, वेए कम ण बंधए। पोराणं तु पहीएजा, णक्गस्साभावमेव उ ॥२४॥ एवं कम्मक्खयं विदे, ण एत्य कालमुहिसे । अणाइकाले जीवे य, तहवि कम्मं ण णिहए ॥५॥ खओवसमेण कम्माणं, जया विरई समुच्छले। कालं खेतं भवं भावं, दवं संपप्प जाव तया ॥६॥ अप्पमादी खवे कम्म, जे जीवे तं कोडि बढे । जो पमादी पुणोऽणतं, कालकम्मं णिचंधिया ॥ ७॥ णिवसेजा चउगईए उ, सबदाऽचंतक्खिए। तम्हा कालं खेत्तभव, भावं संपप्प गोयमा!, मइम अइरा कर्म खयं करे ॥२८॥ से भयवं ! सा सुज्जसिरी कहिं समुववन्ना?, गोयमा ! उट्ठीए णरगपुढवीए, से भयब ! केणं अद्वेणं . गोयमा ! तीए पडिपुत्राणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिन्तियं जहा णं पचूसे गम्भं पडावेमित्ति, एवमझवसमाणी चेव बालयं पसूया, पसूयमेत्ता य तक्खणं निहणं गया, एनेणं अटेणं गोयमा ! सा सुजसिरी छट्टियं गयत्ति, से भयवं! जं तं बालगं पसविऊणं मया सा सुज्जसिरी तं जीवियं किंवा ण वत्ति ?, गोयमा ! जीवियं, से भयवं! कहं ?, गोयमा ! पसूयमेनं तं बालगं तारिसेहिं जराजरजल
ठूर्ण कुलालचकस्सोवरि काऊणं साणेणं समुहिसि उमारवं, ताबणं दिट्ठ कलालेणं, ताहे धाइओ सघरणिओ कलालो. अविणासियबालतणू णट्ठो साणो, तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मज्झं होहित्ति वियपिऊणं कुलालेणं समप्पिओ णं से बालगो गोयमा ! सदइयाए, तीए य सम्भा. वणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो, अन्नया कालकमेणं गोयमा ! सुसाहुसंजोगदेसणापुवेणं पडिबुद्धे णं सुसढे पवइए य, जावणं परमसद्धासंवेगवेरग्गगए अञ्चंतघोरवीरुग्मकट्ठसुदुक्करं महाकायकेसं करेइ संजमजयणं ण याणेइ, अजयणादोसेणं तु सत्य असंजमपएसु णं अवरज्झे, तओ तस्स गुरूहि भणियं-जहा भो भो महासत्त ! तए अन्नाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसे समाढत्ते, णवरं जइ निच्चालोयणं दाऊणं पायच्छित्तं ण काहिसि ता सत्रमेयं निष्फलं होही, ता जाव णं गुरूहि चोइए ताव णं से अणवस्यालोयर्ण पयच्छे, सेऽपि णं गुरू तस्स तहा पायच्छित्ते पयाइ जहा णं संजमजयण भुयर्ग, तेणेव अहभिसाणुसमयरोइज्माणाइविष्पमुके सुहझवसाये निरंतर पविहरेजा, अहऽन्नया णं गोयमा ! से पावमती जे केइ छट्ठहमदसमदुवालसद्धमासमासजावणंछम्मासखवणाइए अन्नयरे वा सुमहं कायकेसाणुगए पच्छित्ते से णं तहत्ति समणुडे, जे य उण एगंतसंजमकिरियाणं जयणाणुगए मणोवइकायजोगे सयलासबनिरोहे सज्झायज्माणावस्सगाइए असेसपावकम्मरासिनिदहणे पायच्छिते से णं पमाए अवमन्ने अवहेले असहहे सिढिले जाव णं किल किमित्य दुकरंति काऊणं न तहा समणुढे, अनया णं गोयमा! अहाउयं परिवालेऊणं से सुसढे ११७४ महानिशीथच्छेदसूत्र, अन्न -C
मुनि दीपरत्नसागर
PARIKA