________________
जे केई भिक्खू वा भिक्खुणी वा संजयविरयपडियपञ्चक्खायपावकम्मे दिक्खादियाम्पभिईओ अणुदियहं जावज्जीवाभिग्गहेणं सुवीसत्ये भत्तिनिग्भरे जहुत्तविहीए सुत्तत्थमणुसरमाणो अणण्णमाणसे गग्गचित्ते तग्गयमाणससुहज्झवसाए थयचुईहिं ण तेकालियं चेइए वंदेज्जा तस्स णं एगाए वाराए खवणं पायच्छित्तं उवइसेज्जा बीयाए छेयं तइयाए उबडावणं, अविहीए चेयाई वंदे तओ पारंचियं, जओ अविहीए चेइयाई वंदेमाणो अन्नेसिं असद्धं संजणेईइकाऊगं, जो उण हरियाणि वा बीयाणि वा पुप्फाणि वा फलाणि वा पूयट्ठाए वा महिमाए वा सोभट्टाए वा संघट्टेज वा संघट्टावेज वा छिंदिज वा छिंदावेज वा संघट्टिताणि वा छिंदिर्जताणि वा परेहिं समणुजाणेज वा एएसुं समेसुं उबट्टावणं खमणं चउत्थं आयंबिलं एकास गं निविगइयं गाढागाढभेदेणं जहासंखेणं णेयं । ६ । जे णं चेहए वंदेमाणस्स वा संधुणेमाणस्स वा पंचप्पयारं सज्झायं वा पयरेमाणस्स वा विग्धं करेज वा कारेज वा कीरतं वा परेहिं समणुजाणेज्ज वा से तस्स एएस दुवालसछद्रं एकासणगं कारणिगस्स, निकारणिगे अवंदे संवच्छरं जाव पारंचियं काऊणं उबट्टवेज्जा । ७ । जे णं पडिकमणं नो पडिक मेजा से णं तस्सोबट्टावणं निदेसेजा, बटुपडिकमणेणं खमणं, सुनासुन्नीए अणोवउत्तपमत्तो वा पडिक्कमणं करेजा दुवालसं, पडिक्कमणकालस्स चुक्कड़ चउर्त्य, अकाले पडिक्कमणं करेला चउत्थं, कालेणं वा पडिक्कमणं णो करेजा चउत्थं, संधारगओ वा संथारगोवविडो वा पडिक्कमणं करेजा दुवालसमं, मंडलीए ण पडिक्कमेज्जा उवद्वावणं, कुसीलेहिं समं पडिक्कमणं करेज्जा उवद्वावणं, परिभट्ठबंभचेरवएहिं समं पडिकमेज्जा पारंचियं सङ्घस्स समणसंघस्स तिविहंतिविहेण खमणमरिसामणं अकाऊण पडिकमणं करेजा उवद्वावणं, पर्यपणाविचामेलियं पडिकमणसुतं ण पयहेजा चउत्थं, पडिकमणं ण काऊ संधारगेइ वा फलहगेइ वा तुयहेज्ञा खमणं, दिया तुयहेज्जा दुबालसं, पडिकमणं काउं गुरुपामूलं बसहिं संदिसावेत्ताणं ण पबुप्पेहे चउत्यं, वसहिं पबुप्पेहिऊणं ण संपवेएजा छडं, वसहिं असंपवेएत्ताणं स्यहरणं पचुप्पेहिजा पुरिमदं स्यहरणं विहीए पचुप्पेहित्ताणं गुरुपामूलं मुहणत अपचुप्पेहिय उदहिं संदिसावेजा पुरिवई (मर्द्ध), असंदेसावियं उबहिं पचुप्पेहिजा पुरिव, अणुवउत्तो उवहिं वा वसहिं वा पचुप्पेहे दुवाल, अविहीए बसहिं वा अन्नयरं वा भंडमत्तोवगरणजायं किंचि अणोवउत्तपमत्तो पचप्पेहिजा दुवाल, वसहिं वा उवहिं वा भंडमत्तोचगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुंजेज्जा दुवाल, वसहिं वा उवहिं वाटतोवगरणं वा ण पच्चुप्पिहिजा उबद्वावणं, एवं बसहिं उबहिं पच्चुप्पेहिताणं जम्ही पएसे संधारयं जम्ही उ पएसे उवहीए पच्चुप्पेहणं कयं तं थामं णिउणं हलहलयं दंडापुंछणगेण वा रयहरणेण वा सात्ताणं तं च कयवरं पच्चुष्पेहित्तु उप्पइयाउ ण पडिगाहिजा दुवाल, उप्पइयाओ पडिगाहित्ताणं तं च कयवरं परिद्ववेऊणं ईरियं ण पडिकमेज्जा चउत्थं, अपचुप्पेहियं कयवरं परिद्ववेजा उवट्टावणं, जइ णं छप्पइयाओ हवेजा अहा णं नत्थि तओ दुबालसं, एवं वसहिं उबहिं पच्चुप्पेहिऊणं समाहिं खइरोडगं च ण परिद्ववेजा चउत्थं, अणुग्गए सूरिए समाहिं वा खयरोगं वा परिद्ववेजा आयंबिलं, हरियकायसंस तेइ वा वीयकायसंस तेइ वा तसकायबेइंदियाईहिं वा संसते थंडिले समाहिं वा खइरोडगं वा परिवे अन्नयरं वा उच्चाराइयं वा वोसिरिजा पुरिम एकासणगायंबिलमहक्कमेणं जइ णं णो उद्दवणं संभवेज्जा, अहा णं उद्दवणासंभाविए नओ खमणं, तं च थंडिलं पुणरवि पडिजागरिऊणं नीसंक काऊ पुणरवि आलोएत्ताणं जहाजोगं पायच्छित्तं ण पडिगाहिजा तओ उवद्वावणं, समाहिं परिद्ववेमाणो सागारिएणं संचिक्खीयए संचिक्खीयमाणो वा परिद्ववेज्जा खवणं, अपच्चुप्पेहियथंडिले जंकिंचि बोसिरेज्जा तओ उबद्वावणं, एवं वसहिं उवहिं पचुप्पेहेत्ताणं समाहिं खइरोडगं च परद्ववेत्ताणं एगग्गमाणसो आउतो विहीए सुत्तत्थमणुसरेमाणो ईरियं न पडिकमेजा एक्कासणगं, मुहणंतगेणं विणा ईरियं पडिकमेजा वंदणं पडिकमणं वा करेजा जंभाएज वा सज्झायं वा करेज्जा वायणादी सवत्थ पुरिम एवं च ईरियं पडिकमित्ताणं सुकुमालपम्हलअचोप्पडअविकिद्वेणं अविददंडेणं दंडापुच्छणगेणं बसहिं न पमजे एक्कासणगं, बोहारियाए वा वसहिं बोहारिजा उबट्टावणं, वसहीए दंडापुंछणगं दाऊणं कयरं ण परिवेजा चउत्थं, अपचुप्पेहियं कयवरं परिद्ववेजा दुवालसं, जइ णं छप्पइयाउ ण हवेजा अह्वा णं हवेज्जा तओ णं उबट्टावणं, बसहीसंठियं कयवरं पचुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊण र समुचिणिय २ पडिगाहिया ताओ जइ णं ण सङ्केसिं भिक्खूणं संविभऊणं देजा तओ एकासणगं, जइ सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा अहणं संविभइउं दिजाण व अण्णण्णो पडिगाहेजा तओ पारंचियं, एवं वसहि दंडापुंछणगेणं विहीए य पमजिऊणं कयवरं पचुप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं कयवरं ण परिवेजा परिहवित्ताणं च सम्मं विहीए अचंतोवउत्तएगग्गमाणसेण पर्यपएणं तु सुत्तत्थोभयं सरमाणे जे र्ण भिक्खु ण ईरियं पडिक्कमेजा तस्स अ आयंबिलं खमणं पच्छितं निदेसेजा, एवं तु अइकमिज्जा णं गोयमा! किंचूणगं दिवढं घडिगं पुवव्हिंगस्स णं पढमजामस्स, एयावसरम्ही उ गोयमा ! जेणं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविऊर्ण एगग्गचिते सुयाउत्ते दढं धीइए घडिगोणपढमपोरिसी जावजीवाभिग्गहेणं अणुदियहं अपुवणाणगहणं न करेज्या तस्स दुबालसमं पच्छित्तं निद्देसेजा, अपुनाणाहिजणस्स असई ११५९ महानिशीथच्छेदसूत्रं -
मुनि दीपरत्नसागर