________________
RAPAL
तरं उवहि, सरीरादि सभोअणं। मणसा वयकाएणं, सवं तिविहेण बोसिरे ॥४॥रागधं पओसं च, हरिस दीणभावयं । उस्सुअत्तं भयं सोगं, रइमरइं च वोसिरे ॥५॥ रोसेण पडिनिवेसेण अकयण्णुयाए तहेवऽसज्झाए। जो मे किंचिवि मणिओ तमहं (प्र० विविहं)तिविहेण खामेमि ॥६॥ खामेमि सबजीवे, सवे जीवा खमंतु मे । आसाओ (आसवे) बोसिरित्ताणं, समाहिं पडिसंधए॥७॥ निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज । आलोएमि य सवं जिणेहिं जं जं च पडिसिद्धं (प्र० कुटुं)॥८॥ उवही सरीरगं चेब, आहारं च चउविहं। ममत्तं सवदधेसु, परिजाणामि केवलं ॥९॥ ममत्तं परिजाणामि, निम्ममत्ते उवढिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥१०॥ आया मे जं नाणे आया मे दंसणे चरिते य। आया पञ्चक्खाणे आया मे संजमे जोगे॥१॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । ते सवे निंदामि पडिकमे आगमिस्साणं ॥२॥ इकोऽहं नस्थि मे कोई, न चाहमवि कस्सई । एवं अदीणमणसो, अप्पाणमणुसासए॥३॥ इक्को उप्पज्जए जीवो, इको चेव विक्जई । इक्कस्स होइ मरणं, इक्को सिझइ नीरओ॥४॥एको करेइ कम्मं फलमवि तस्सिकओ समणुहवइ । इको जायइ मरइ परलोअं इकओ जाइ ॥५॥ इको मे सासओ अप्पा, नाणदसणर्सजुओ (प्र० लक्षणो)। सेसा मे बाहिरा भावा, सधे संजोगलक्खणा ॥६॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सर्व तिबिहेण वोसिरे ॥ ७॥ अस्संजममण्णार्ण मिच्छत्तं सबओऽवि य ममतं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥८॥मि
छत्तं परिजाणामि सावं असंजमं अलीयं च । सव्वत्तोय ममत्तं चयामि सवं खमावेमि (म० च खामेमि)॥९॥ जे में जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तं तह आलोएमी उवडिओ सव्वभावेणं ॥२०॥ उप्पन्नाणुप्पना माया अणुमम्गओ निहंतवा। आलोयणनिंदणगरिहणाहिं न पुणत्ति या बीयं ॥१॥ जह बालो जंपन्तो कजमकजं च उजुयं भणइ।तं तह आलोइजा मायामयविप्पमुक्को उ॥२॥ सोही उजुयभूयस्स, धम्मो सुदस्स चिट्ठह। निवाणं परमं जाइ, घयसित्तुध पावए॥३॥नहु सिज्मई ससल्लोजह भणियं सासणे धुयरयाण। उद्धरियसवसाडो सिज्झइ जीवो धुअकिलेसो॥४॥ सुबहुंपि भावसाई आलोएऊण (जे आलोयंति) गुरुसगासंमि। निस्सल्ला संधारगमुर्विति आराहगा हुंति ॥५॥ अप्पपि भावसई जे
मे। धंतपि सुयसमिद्धानहु ते आराहगा हुंति ॥६॥ नवितं सत्यं च विसं च दुप्पउत्तो व कुणइ वेयालो। जतं व दुप्पउत्तं सप्पुष पमायओ कुद्धो॥७॥जं कुणइ भावसाई अणदियं उत्तमट्टकालंमि । दाभवोहीयत्तं अणंतसंसारियर्त च ॥८॥ तो उदरंति गारवरहिया मुलं पुणब्भवलयाणं । मिच्छादसणसलु मायासाळ नियाणं च ॥९॥ वोऽवि मणूसो आलोइय निंदिओ (निन्दिउ) गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥३०॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुसरियर्व अणवत्यपसंगभीएण ॥१॥ दसदोसविप्पमुकं तम्हा सब्बं अगृहमाणेणं। जंकिंपि कयमकर्जतं जहवतं कहेयव्वं ॥२॥ सव्वं पाणारंभ पञ्चक्खामि य अलियवयर्ण च। सव्वमदिन्नादाणं अभपरिग्गह चेव ॥३॥ सर्वपि असणपाणं चउब्विहं जो य बाहिरो उबही। अम्भितरं च उवहिं सब्बं तिविहेण बोसिरे ॥४॥ कंतारे दुभिक्खे आयंके व महई समुप्पथे। जं पालियं न भगं तं जाणसु पालणासुद्धं ॥५॥ रागेण व दोसेण व परिणामेण व न दूसियं जंतु। तं खलु पञ्चकखाणं भावविसुद्ध मुणेयकं ॥६॥ पीयं थणअच्छीरं सागरसलिलाउ बहुतरं हुज्जा। संसारंमि अणंते माईणं अन्नमन्नाणं ॥७॥ बहुसोऽवि मए रुणं पुणो २ तासु २ जाईसु। नयणोदयंपि जाणसु बहुययरं सागरजलाओ॥८॥ नत्यि किर सो पएसो लोए वालग्गकोडिमित्तोऽचि । संसारे संसरंतो जत्थ न जाओ मओ वावि ॥९॥ चुलसीई किल लोए जोणीपमुहाई सयसहस्साई। इक्किकमि य इत्तो अणंतखुत्तो समुप्पन्नो॥४०॥ उड्ढमहे तिरियमि यमयाई बहुयाई बालमरणाई। तो ताई संभरंतो पंडियमरणं मरीहामि ॥१॥ माया मित्ति पिया मे भाया भगिणी य पुत्त धूया य। एयाई असंभरंतो पंडियमरणं मरीहामि ॥२॥ मायापिइबंधूहिं संसारत्येहिं पूरिओ लोगो। बहुजोणिवासिएहिं न य ते ताणं च सरणं च ॥३॥ इको करेइ कम्मं इक्को अणुहवह दुक्कयविवागं। इक्को संसरह जिओ जरमरणचउम्गईगविलं॥४॥ उवेयणर्य जम्मणमरणं नरएस वेयणाओवा। एयाई संभरंतो पंडियमरणं मरीहामि ॥५॥ उल्वेयणर्य जम्मणमरणं तिरिएसु वेयणाओवा। एयाई०॥६॥ उज्वेयणर्य. मणुएम०। एयाई० ॥७॥ उज्वेयणयं० चवणं च देवलोगाओ। एयाई०॥८॥ इक्क पंडियमरणं छिंदइ जाईसयाई बहुआई। तं मरणं मरियर्व जेण मओ सम्मओ होइ ॥९॥ कइया णुतं सुमरणं पंडियमरणं जिणेहिं पण्णत्तं। सुदो उदियसाडो पाओवगओ मरीहामि? ॥५०॥ भवसंसारे सो चउबिहा पुग्गला मए बदा। परिणामपसंगणं अट्ठविहे कम्मसंघाए॥१॥ संसारचकवाले सच्चे ते पुग्गला मए बहुसो। आहारिया य परिणामिया य न यऽहं गओ तित्तिं ॥२॥ आहारनिमित्तेणं अहयं सब्बेसु नरयलोएसु। उववष्णोमि य पहुसो सम्वासु य
मिच्छजाईसु ॥३॥ आहारनिमित्तेणं मच्छा गच्छति दारुणे नरए। सचित्तो आहारो न खमो मणसावि पत्थेउं ॥४॥ तणकद्वेण व अम्गी लवणजलो वा नईसहस्सेहि। न इमो जीवो Eसको तिप्पेउं कामभोगेहिं ॥५॥ तणकट्टेण वान इमो जीवो० अत्थसारेणं ॥६॥ तणकटेणान इमो० मोअणविहीए ॥७॥ वलयामुहसामाणो दुप्पारो व णरओ अपरिमिजो। न का ९११ महापत्याख्यान -२४-७
मुनि दीपरत्नसागर |