Book Title: Aagam Manjusha 26 Painnagsuttam Mool 03 Mahapachakhan
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003926/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [26] महापच्चक्खाणं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर (IM.Com, M.Ed., Ph.D. Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ आतुरपत्याख्यानम् । A316- श्रीमहापत्याख्यानप्रकीर्णकम् एस करेमि पणामं विस्थयराणं अणुत्तरगईणं । सबेसिंच जिणाणं सिद्धाणं संजयाणं c॥1॥134॥ सबकखप्पही. णाणं सिद्धाणं अरहओ न्मो। सरहे जिणपचत्तं पबक्खामि य पावगं ॥ 2 ॥ किंचिवि दुबरियं तमहं निंदामि सबमाचेणं । सामाइयं च विविहं करेमि सर्व निरागारं ॥ 3 ॥ बाहिरभं. 910 महापस्याख्यान, 18/-1-2 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ RAPAL तरं उवहि, सरीरादि स्भोअन्न्ण्। मणसा वयकाएणं, सवं तिविहेण bosire ॥4॥raagdhN पओसं च, हरिस दीणभावयं । उस्सुअत्तं भयं सोगं, रैमरैं च वोसिरे ॥ 5 ॥ रोसेण पडिनिवेसेण अकयण्णुयाए thev'sjjhaae। जो मे किंचिवि मणिओ तमहं (pra0 विविहं)तिविहेण खामेमि ॥ 6 ॥ खामेमि सबजीवे, सवे जीवा खमंतु मे । आसाओ (आसवे) बोसिरित्ताणं, समाहिं प्द्दिस्ण्धे॥7॥ निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज । आलोएमि य सवं जिणेहिं जं जं च पडिसिद्धं (pra0 कुत्तुण्)॥8॥ उवही सरीरगं चेब, आहारं च चुविह्ण्। ममत्तं सवदधेसु, परिजाणामि केवलं ॥ 9 ॥ ममत्तं परिजाणामि, निम्ममत्ते उव्द्धिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥ 10 ॥ आया मे जं नाणे आया मे दंसणे चरिते y। आया पञ्चक्खाणे आया मे संजमे जोगे॥1॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । ते सवे निंदामि पडिकमे आगमिस्साणं ॥ 2 ॥ इकोऽहं नस्थि मे कोई, न चाहमवि कस्सई । एवं अदीणमणसो, अप्पान्न्म्न्नुसासे॥3॥ इक्को उप्पज्जए जीवो, इको चेव विक्जई । इक्कस्स होइ मरणं, इक्को सिझै नीरो॥4॥एको करेइ कम्मं फलमवि तस्सिकओ समणुहवै । इको जायै मरै परलोअं इकओ जाइ ॥ 5 ॥ इको मे सासओ अप्पा, नाणदसणर्सजुओ (pra0 ल्क्स्स्न्नो)| सेसा मे बाहिरा भावा, सधे संजोगलक्खणा ॥ 6 ॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सर्व तिबिहेण वोसिरे ॥ 7 ॥ अस्संजममण्णार्ण मिच्छत्तं सबओऽवि य ममतं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥8॥मि छत्तं परिजाणामि सावं असंजमं अलीयं च । सव्वत्तोय ममत्तं चयामि सवं खमावेमि (ma0 च खामेमि)॥9॥ जे में जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तं तह आलोएमी उवडिओ सव्वभावेणं ॥ 20 ॥ उप्पन्नाणुप्पना माया अणुमम्गओ निह्ण्त्वा। आलोयणनिंदणगरिहणाहिं न पुणत्ति या बीयं ॥ 1 ॥ जह बालो जंपन्तो कजमकजं च उजुयं भ्न्नि|त्ण् तह आलोइजा मायामयविप्पमुक्को u॥2॥ सोही उजुयभूयस्स, धम्मो सुदस्स चित्त्त्थ्ह्। निवाणं परमं जाइ, घयसित्तुध पावे॥3॥न्हु सिज्मई ससल्लोजह भणियं सासणे धुय्र्यान्न्। उद्धरियसवसाडो सिज्झइ जीवो धुअकिलेसो॥4॥ सुबहुंपि भावसाई आलोएऊण (जे आलोयंति) गुरुस्गास्ण्मि। निस्सल्ला संधारगमुर्विति आराहगा हुंति ॥ 5 ॥ अप्पपि भावसई जे मे। धंतपि सुयसमिद्धानहु ते आराहगा हुंति ॥ 6 ॥ नवितं सत्यं च विसं च दुप्पउत्तो व कुणै वेयालो। जतं व दुप्पउत्तं सप्पुष पमायओ kuddho॥7॥jN कुणै भावसाई अणदियं उत्तमट्टकालंमि । दाभवोहीयत्तं अणंतसंसारियर्त च ॥ 8 ॥ तो उदरंति गारवरहिया मुलं पुणब्भवलयाणं । मिच्छादसणसलु मायासाळ नियाणं च ॥ 9 ॥ वोऽवि मणूसो आलोइय निंदिओ (निन्दिउ) गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरुव भारवहो ॥ 30 ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवैसंति । तं तह अणुसरियर्व अणवत्यपसंगभीएण ॥ 1 ॥ दसदोसविप्पमुकं तम्हा सब्बं अगृह्मान्नेन्न्ण्। जंकिंपि कयमकर्जतं जहवतं कहेयव्वं ॥ 2 ॥ सव्वं पाणारंभ पञ्चक्खामि य अलियवयर्ण c। सव्वमदिन्नादाणं अभपरिग्गह चेव ॥ 3 ॥ सर्वपि असणपाणं चउब्विहं जो य बाहिरो उभी। अम्भितरं च उवहिं सब्बं तिविहेण बोसिरे ॥ 4 ॥ कंतारे दुभिक्खे आयंके व महई smuppthe। जं पालियं न भगं तं जाणसु पालणासुद्धं ॥ 5 ॥ रागेण व दोसेण व परिणामेण व न दूसियं ज्ण्तु। तं खलु पञ्चकखाणं भावविसुद्ध मुणेयकं ॥ 6 ॥ पीयं थणाच्छीरं सागरसलिलाउ बहुतरं हुज्जा। संसारंमि अणंते माईणं अन्नमन्नाणं ॥ 7 ॥ बहुसोऽवि मए रुणं पुणो 2 तासु 2 जाईसु। नयणोदयंपि जाणसु बहुययरं साग्र्ज्लाओ॥8॥ नत्यि किर सो पएसो लोए वालग्गकोडिमित्तोऽचि । संसारे संसरंतो जत्थ न जाओ मओ वावि ॥ 9 ॥ चुलसीई किल लोए जोणीपमुहाई syshssaaii। इक्किकमि य इत्तो अणंतखुत्तो स्मुप्प्न्नो॥40॥ उड्ढमहे तिरियमि यमयाई बहुयाई बाल्म्र्न्नाई। तो ताई संभरंतो पंडियमरणं मरीहामि ॥ 1 ॥ माया मित्ति पिया मे भाया भगिणी य पुत्त धूया y। एयाई असंभरंतो पंडियमरणं मरीहामि ॥ 2 ॥ मायापीबंधूहिं संसारत्येहिं पूरिओ लोगो। बहुजोणिवासिएहिं न य ते ताणं च सरणं च ॥ 3 ॥ इको करेइ कम्मं इक्को अणुहवह दुक्क्य्विवाग्ण्। इक्को संसरह जिओ ज्र्म्र्न्न्चुम्गीग्विल्ण्॥4॥ उवेयणर्य जम्मणमरणं नरएस वेय्न्नाओवा। एयाई संभरंतो पंडियमरणं मरीहामि ॥ 5 ॥ उल्वेयणर्य जम्मणमरणं तिरिएसु वेय्न्नाओवा। एयाई0॥6॥ उज्वेयणर्य. म्न्नुएम्0| एयाई0 ॥ 7 ॥ उज्वेयणयं0 चवणं च देव्लोगाओ। एयाई0॥8॥ इक्क पंडियमरणं छिंदै जाईसयाई भुआई। तं मरणं मरियर्व जेण मओ सम्मओ होइ ॥ 9 ॥ कैया णुतं सुमरणं पंडियमरणं जिणेहिं pnnnnttN। sudo उदियसाडो पाओवगओ मरीहामि? ॥ 50 ॥ भवसंसारे सो चउबिहा पुग्गला मए ब्दा। परिणामपसंगणं अट्ठविहे क्म्म्स्ण्घाए॥1॥ संसारचकवाले सच्चे ते पुग्गला मए भुसो। आहारिया य परिणामिया य न ya'haM गओ तित्तिं ॥ 2 ॥ आहारनिमित्तेणं अहयं सब्बेसु न्र्य्लोएसु। उववष्णोमि य पहुसो सम्वासु य मिच्छजाईसु ॥ 3 ॥ आहारनिमित्तेणं मच्छा गच्छति दारुणे न्रे। सचित्तो आहारो न खमो मणसावि पत्थेउं ॥ 4 ॥ तणकद्वेण व अम्गी लवणजलो वा niishssehi। न इमो जीवो Esako तिप्पेउं कामभोगेहिं ॥ 5 ॥ तणकट्टेण वान इमो जीवो0 अत्थसारेणं ॥ 6 ॥ तणकटेणान imo0 मोअणविहीए ॥ 7 ॥ वलयामुहसामाणो दुप्पारो व णरओ अप्रिमिजो। न का 911 महापत्याख्यान -24-7 मुनि दीपरत्नसागर । Page #5 -------------------------------------------------------------------------- ________________ इमो जीवो सको तप्पेउं गंधमलेहिं ॥ 8 ॥ अवियद्यो(अवितत्तो)'यं जीवो अईयकालम्मि आगमिस्साए । सहाण य रूवाण य गंधाण रसाण फासाणं ॥ 9 ॥ कप्पतस्संभवेसुं devuttrkuruvNsppsesu| उपचाएण य तित्तो न य नरविजाहस्सुरेसुं ॥ 60 ॥ खइएण व पीएण व न य एसो ताइओ हवै अप्पा। जह दुग्गई न वचाइ तो नूर्ण ताइओ होइ ॥ 1 ॥ देविंदचकवहितणाई रजाई उत्तमा भागा। पत्ता अर्णतसुत्ता न यह तित्ति गोताः॥2॥खार्द्र्ग्च्छ्र्स्म्साऊसुम्हाधासुभुसावि। उववण्णा ण यतण्हा छिनामे सीय्ल्ज्लेन्न्ण्॥3॥ तिविहेण य सुहमौलं तम्हा कामरैविसयमुक्खाणं । बहुसो सुहमणुभ्यं न य सुहतण्डा परिच्छिपणा ॥ 4 ॥ जा काइ पत्थणाओ कया मए रागदोसवसयेणापडिबंधेण बद्दविर्3A तं निंदे तंच गरिहामि ॥ 5 ॥ हतूण मोहजालं छित्तूण य अट्ठकम्मसंकलियं । jammaNamaraNa'rahaTTa मित्तूण भवा विमुचिहिसि ॥ 6 ॥ पंच य महब्बयाई तिविहंतिविहेण चारहेऊण । मणवयणकायगुत्तो सजो मरणं पडिच्छिज्जा ॥ 7 ॥ कोहं माणं माया लोहं पिजं तहेब दोर्स चा चइऊण अप्पमत्तो रक्खामि महबए प्ण्च्॥8॥ कलह अम्भक्खाणं पेसुण्णंपि य परस्स प्रिवार्य्। परिवजंतो गुत्तो रक्खामि ॥ 9 ॥ पंचिंदियसंवरणं पंचेच निमिऊण काम्गुन्ने। अचासायणभीओ र्क्खामि0॥ 70 ॥ किण्हानीलाकाऊलेसा-माणाई अह्रुदाई। परिवर्जतो गुत्तो. ॥ 1 ॥ तेऊपम्हासुका लेसा झाणाई ध्म्म्सुकाई। उवसंपन्नो जुत्तो ॥ 2 ॥ मणसा मणसच्चविऊ वायासच्चेण क्र्न्न्स्च्चेन्न्। तिविहेणवि सबविऊ रक्खामि0 ॥ 3 ॥ सत्तभयविप्पमुक्को चत्तारि निरंभिऊण य क्साए। अट्ठमयवाणजढो रक्खामि ॥ 4 ॥ गुत्तीओ समिई भावणाउ नाणं च दंसणं चेव । उपसंपनो जुत्तो0 ॥ 5 ॥ एवं तिदंडविरओ तिकरणसुदो तिस्न्य्ज्ञिस्साद्दो। तिविहेण अप्पमत्तो रक्खामि ॥ 6 ॥ संग परिजाणामि सालं विविहेण उद्धरेऊणं । गुत्तीओ समिईओ मझ ताणं च सरणं च ॥7॥jh खुहियं चकवाले पोयं रयणभरियं समुदं मि। निजामगा धरिती कयकरणा बुदिसंपण्णा ॥ 8 ॥ तवपोयं गुणभरियं परीसहुम्मीहिं खुहिउमारदं । तह आराहिति विऊ उवएसवलंवगा धीरा ॥ 9 ॥ जै ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा । पदभारकंदरगया साहंती अप्पणो अर्दु ॥ 80 ॥ जै ताव ते सुपरिसा गिरिक्ण्द्र्क्द्द्ग्विस्म्दुग्गेसु|चीध्न्निय्प्द्क्च्छा साहिंती अप्पणो अत्तुण्॥1॥ किं पुण अणगारसहायगेण annnnunnnnsNghblennN| paraloe Nahi sako साहेउं अप्पणो अहू~ ? ॥ 2 ॥ जिणवयणमप्पमेयं महुरं कण्णाहुई सुर्णतेणं । सको हु साहुमज्झे साहेउ~ अप्पणो अर्द्ध ॥3॥धीर्पुरिस्प्न्न्न्न्त्त्ण् सप्पुरिसनिसेवियं प्र्म्पोर्ण्। धन्ना सिलायलगया साहिती अप्पणो अई ॥ 4 ॥ बाहिति ईदियाई पुस्स्य्म्कारिय्फ्न्न्न्न्चारीन्न्। अकयपरिकम्मकीचा मरणे suhasaMX गता(pa0 पायाम ॥ 5 ॥ पुख्यमकारियजोगो समाहिकामो य म्र्न्न्काल्ण्मि। न भवै परीसहसहो विसयसहसमुहमओ अप्पा ॥ 6 ॥ पुखि कारियजोगो समाहिकामो य्म्र्न्न्काल्ण्मि। स भवै परीसहसहो विसयमहनिवारिओ अप्पा ॥ आपुरि कारियजोगो अनियाणो ईहिऊण मैपुवं । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ॥ 8 ॥ पावीण पावाणं कम्माण अप्पणो स्क्म्मान्न्। सका पलाइउं जे तवेण सम्म पौत्तेणं ॥ 9 ॥ इकं पंडियमरणं पडिवज्जिय supuriso asNbhNto| खिप्पं सो मरणाणं काही अंतं अणंताणं ॥ 90 ॥ किं तं पंडियमरण ? काणि व आर्लवणाणि भणियाणि ? / एयाई नाऊणं किं आयरिया पसंसंति? ॥ 1 ॥ अणसणपाओवगमं आलंबणझाणभावणाओ a। एयाई नाऊणं पंढियमरणं पसंसति ॥ 2 ॥ इंदियमुहसाउलओ ghorpriishpraaiyprjjho| अकयपरिकम्मकीचो मुज्झइ आराहणाकाले ॥ 3 ॥ लज्जाइ गारवेण य बहुसुयमएण वावि ducriyN। je na कहंति गुरुणं न हु ते आराहगा hu~ti ॥ 4 ॥ मुज्झइ दुकरकारी जाणइ मम्गति पावए कित्ति। अणिगृहितो जिंदै तम्हा आराहणा सेया ॥ 5 ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ चिसुद्धं मणो जस्स ॥ 6 ॥ जिणवयणाणुगया मे हौ सहा झान्न्जोग्माद्दीन्ना। जह तंमि देसकाले अमूढसनो चयै देहं ॥ 7 ॥ जाहे होइ पमत्तो जिणवयणरहिओ अन्नाउत्तो। ताहे इंदियचोरा करिति तवसंजमविस्वं ॥ 8 ॥ जिणवयणमणुगयमई जं वेलं होइ स्ण्व्र्प्वित्त्त्थो। अम्गीव वाउसहिओ समूलडाल डहै कम्मं ॥9॥jh डहइबाउसहिओ अम्गी रुक्खें. विह्रिय्व्न्न्ख्ण्द्दे। तह पुरिसकारसहिओ नाणी कम्मं वयं णेई ॥ 10 ॥ जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥1॥n हु मरगंमि उवणे सक्को चारसविहो सुयक्वंधो । सब्यो अणुचिंतेउं धणियपि समत्यचित्तेणं ॥ 2 ॥ इकमिबि जंमि पए संवेगं कुणै वीय्राय्मे। सो तेण मोहजालं छिंदै अज्झप्पओगेणं ॥ 3 ॥ इमिविका तस्स होइ नाणं जेण विरागत्तणमवेद ॥4॥इक्मिविलाप्बि नरो अभिक्खं तं मरणं तेण मरियपं ॥ 5 ॥ जेण विरागो जायै तं तं समायरेण कायचं । मुबह हु संवेगी अणंतओ होअस्ण्वेगी॥ 6 ॥ धम्मं जिणपन्नत्तं सम्ममिणं सहहामि विविहेणं । तसथावरभूअहियं पंथ निशाणनगरस्स ॥ 7 ॥ समणो मित्तिय पढम बीयं सवत्थ संजओ मित्ति। सवं च बोसिरामि जिणेहिं जं जं च पडिकुटुं ॥ 8 ॥ उपही सरीरगं चेव, आहारं च चउविहं । मणसावयकाएणं, बोसिरामित्ति भावओ ॥ 9 ॥ मणसा अचिंतणिजं सर्व भासाइ अभासणिज c। काएण अकरणिज सर्च तिविहेण पोसिरे ॥ 110 ॥ अस्संजमत्तोगसणं (pra0 अस्संजमे चिरमणं) उवही विवेगकरणं उक्समो (y)| अप्पडिस्वजोगविरओ खंती मुत्ती विवेगो y॥1॥ एवं पचक्लाणं आउरजण आवईसु भावेन्न्। अण्णयरं पडिवण्णो जंपतो पावै समाहिं ॥ 2 ॥ एवंसि निमित्तंमी पचक्खाऊण jai kare kaalN। to पचखाइयव्वं (228) 912 महाप्रत्याख्यान, आहा-26-112 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ कृपा इमेण इकेणवि पएणं ॥ 3 ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो y। तेसिं सरणोवगओ सावजं वोसिरामिति ॥ 4 ॥ अरहंता मंगलं मज्झ, अरहता मज्झ देव्या। अरहते कित्तैत्ताणं, बोसिरामित्ति पावगं ॥ 5 ॥ सिद्धा य मंगलं मझ, सिद्धा य मज्झ देव्या। सिद्धे य कित्त्ः॥6॥आय्रिया मंगलं मज्झ, आयरिया मन्झ देव्या। आयरिए कित्त0 ॥ 7 ॥ उज्झाया मंगलं मज्म, उज्झाया मज्झ देव्या। उज्झाए कित्तः ॥ 8 ॥ साहू य मंगलं मझ, साहू य मज्म देव्या। साहू य किनः ॥ 9 ॥ सिद्धे उपसंपण्णो अरहते केवलिनि भावेन्न्ण्। इत्तो एगयरेणवि पएण आराहओ होइ ॥ 120 ॥ समुइण्णवयणओ पुण समणो हियएण किंपि चिण्तिजा। आलवणाई काई काऊण मुणी दुहं सहै ?, ॥ 1 ॥ वेयणासु उइचासु, किं मे सत्तं निवेये। किं वा आलंबणं किचा, तं दुक्खमहियासए?, ॥ 2 ॥ अणुत्तरेसु नरएसु, वेयणाओ अणुतरा । पमाए वट्टमाणेणं, मए पना अणंतसो ॥ 3 ॥ मए कयं इमं कम्म, समा. सन्ज अबोहियं । पोराणगं इमं कम्म, मए पत्तं अणंतसो ॥ 4 ॥ ताहिं दुक्खविवागाहिं, उवचिण्णाहिं तहिं । न य जीवो अजीवो u, कयपुत्रो उ चिंनए ॥ 5 ॥ अन्भुजय विहारं इन्धं जिणएसियं विउपसत्यं । नाउं महापुरिससेवियं च अब्भुज्जयं मरणं ॥ 6 ॥ जह पच्छिमंमि काले pcchimtitthyrdesiymuyaarN| पच्छा निच्छयपत्थं उवेमि अभुज्जयं मरणं ॥ 7 ॥ बनी. समंडियाहिं कडजोगी जोगसंगहबलेणं । उजमिऊण य वारसविहेण तवणेहपाणेणं ॥ 8 ॥ संसाररंगमज्झे घीब्ल्व्व्साय्ब्द्ध्क्च्छाओ। हंतॄण मोहमाई हराहि aaraahnnpdd'aagN||9|| पोराणगं च कम्म खवेइ अन्नं नवं च न चिणाइ । कम्मकलंकलवालिं (pa0 लिवत्ति) छिंदै संधारमारूढो ॥ 130 ॥ आराहणोवउनो सम्म काऊण suvihio kaalN। उक्कोसं निन्नि भवे गंतूण लभिज निघाणं ॥ 1 ॥ धीरपुरिसपन्नतं सप्पुरिसनिसेवियं प्र्म्घोर्ण्। ओइण्णो हु सि रंग हरसु par3आयं अविग्घेणं ॥ 2 ॥ धीर ! पडागाहरणं करेह जह तंमि देस्काल्ण्मि। मुन्न. स्थमणुगुणतो ghiinishclbddhkcchaao||3|| चत्तारि कसाए तिन्नि गारखे पंच iNdiymgaame। हंता परीसहच{ हराहि आराहणपर्3आगं ॥ 4 ॥ माऽऽया ! हु व चिंतिज्जा जीवामि चिरं मरामि व ल्हुण्ति। जै इच्छसि तरिउंजे संसारमहोअहिमपारं ॥ 5 ॥ जै इच्छसि नित्थरिउं सवेसिं चेव पाव्क्म्मान्न्। जिणबयणनाणदसणचरित्तभावुजुओ jgg॥6॥ दसणनाणच. रित्तं तवे य आराहणा चुक्ख्ण्धा। सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना ॥7॥आराहेऊन्न् विऊ उक्कोसाराहणं cukkhNdh। kammarayavippamukko तेणेव भवेण सिज्झिज्जा ॥ 8 ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्तट्ठभवम्गहणं परिणामेऊण सिज्झिज्जा ॥ 9 ॥ सम्मं मे सबभूएसु, बेरइ मज्झ न केन्नी। खामेमि सवजीवे, khamAmi'haM सवजीवाणं ॥ 14 ॥ धीरेणवि मरियावं काउरिसेणवि अवस्स मरियव्वं । दुण्हंपि य मरणाणं वरं खुधीरत्तणे मरिउं ॥ 1 ॥ एवं पनक्खाणं अणुपालेऊण सुविहिओ स्म्म्ण्। वेमाणिओ व देवो हविज अहवावि सिज्झिजा॥142॥275॥ इति महापञ्चकखाणपइण्णं 3 ॥ 011-0- श्रीभक्तपरिज्ञापकीर्णकम्-नमिऊण महाइसयं महाणुभावं मुर्णि म्हावीरें। भणिमो भत्तप