________________
चरति एगे एव०, एगे पुण-ता एग जोयणसहस्सं एगं च चउत्तीस जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण- ता एग जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुहं वा ओगाहित्ता मरिए चारं चरति एगे एव०, एगे पुण-ता अवड्ढे दीवं वा समुई वा ओगाहित्ता सूरिए चार चरति एगे एव०, एगे पुण-ता नो किंचि दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति, तत्थ जे ते एवमाहंसु-ता एगं जोय.
सहस्सं एर्ग च तेत्तीसं जोयणसतं दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सञ्चभंतरं मंडलं उपसंकमित्ता चारं चरति तया णं जंचुदीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता
सरिए चार चरति तता णे उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जष्णिया दुवालसमुहुत्ता राई भवई, ता जया णं सूरिए सवबाहिरं मंडलं उपसंकमित्ता चारं चरइ तया णं लवणसमुई एग जोयणसहस्सं एगं च व तेतीसं जोयणसयं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुत्ते दिवसे भवइ, एवं चोत्तीसेऽचि, पणतीसेऽपि एवं चेव भाणियवं, तत्य जे ते एव० ता अवड्ढे दीवं वा
समुई वा ओगाहित्ता सूरिए चार चरति ते एवमा०-जता गं सूरिए सबभतरं मंडलं उवसंकमित्ता चार चरति तता णं अवड्ढे जंबुडीव० ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जह-णिया दुवालसमुहुत्ता राई भवति, एवं सवबाहिरएवि, णवरं अबड्ढं लवणसमुई, तता णं राईदियं तहेव, तत्थ जे ते एव०-ता णो किशि दीवं वा समुह वा ओगाहिता सूरिए चारं चरति ते एव०-ता जता णं सरिए सञ्चभतरं
मंडळ उपसंकमिता चार चरति तता णो किंचि दीवं वा समईया ओगाहित्ता सरिए चार चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमहत्ते दिवसे भवति नहेब, एवं साचाहिरए मंडले. णवरं णो किंचि लवणसमहं ओगाहिता - चारं चरति, रातिदियं तहेव एगे एव०।१६। वयं पुण एवं वदामो-ता जया र्ण सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं जंबुद्दीचं असीतं जोयणसतं ओगाहित्ता चारं चरति, तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सवबाहिरवि, णवरं लवणसमुई तिणि तीसे जोयणसते ओगाहित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितधाओ।१७॥१-५॥ ता केवतियं ते एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहि०१, तत्थ खलु इमाओ सत्त पडिवत्तीओ पं०, तत्वेगे एव०-ता दो जोयणाई अबदुचत्तालीस तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएर्ण विकंपइत्ता २ सूरिए चार चरति एगे एव०, एगे पुण- ता अड्ढातिजाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चति एगे एव०, एगे पुण-ता तिभागूणाई तिषि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ मरिए चारं चरति एगे एव०, एगे पुण- ता तिषिण जोयणाई अडसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राईदिएणं विकंपदत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण.. ता अक्षुहाई जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे-ता चउभागूणाई चत्तारि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण०. ता चत्तारि जोयणाई अद
बावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरति एगे०, वयं पुण एवं बदामो-ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेग मंडलं एगमेगेण राईदिएणं विकंपइत्ता सूरिए - चारं चरति. तत्य णं को हेतु इति वदेजा ?, ता अयण्णं जंबुद्दीचे जाच परिक्खेवण, ता जता णं सूरिए सामंतरं मंडलं उवस
व परिक्खेवेर्ण,ता जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमु. हुना राई भवइ, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अम्भितराणंतरं मंडलं उबसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगटिभागमुहुत्तेहिं अहिया, से णिक्खममाणे मूरिए दोचंसि अहोरत्तंसि अम्भितरं तचं मंडलं उपसंकमित्ता चार चरति, ता जया णं सूरिए अम्भितरं तच्चं मंडलं उचसंकमित्ता चारं चरति तता णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चार चरति, तता णं अट्ठारसमुहत्ते दिवसे भवति चउहिं एगविभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चरहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उपाएणं णिक्सममाणे सरिए तताणंतराओ मंडलातो तदाणतरं मंडलं संकममाणे दो २ जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं चिकम्पमाणे २ सबबाहिरं मंडलं उपसंकमित्ता चारं चरति ता जया णं सूरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं उवसं. कमित्ता चारं चरति तया र्ण सवभंतरं मंडलं पणिहाय एगेण तेसीतेणं राईदियसतेणं पंच दमुत्तरजोयणसते विकंपइत्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवद जहण्णए दुवालसमुहुत्ते दिवसे भवति, एसणं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से य पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि वाहिराणंतरं मंडलं उवसंकमित्ता चार चरति, ता जता णं सूरिए बाहिराणतरं मंडलं उवर्सकमित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगेण राईदिएणं विकम्पइत्ता चारं चरति तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगठिभागमुहुत्तेहिं ऊणा दुवालसमुहुने दिवसे भवति दोहिं एगट्टिभागमुहत्तेहि अहिए, से पविसमाणे सूरिए दोसि अहोरतसि बाहिरं तचं मंडलं उक्संकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तया णं पंच २ जोयणाई पणतीसं च एग. हिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चार चरति, राईदिए तहेब, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताऽणंतरातो तयाणंतरं मंडलाओ मंडलं संकममाणे २ दो २ जोयणाई अडयालीसं च एगट्टिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सयभंतरं मंडलं उपसंकमित्ता चारं चरति, ता जया गं सूरिए सबबाहिरातो मंडलातो सबभतरं मंडलं उपसंकमित्ता चार चरति तता णं सबबाहिर मंडलं पणिधाय एगेण तेसीएणं राईदियसतेणं पंचदमुत्तरे जोयणसते विकंपइत्ता चार चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुबालसमुहुत्ता राई भवइ, एस णं दोचे उम्मासे एस णं दोबस्स छम्मासस्स पजवसाणे एस णं आदिचे ८१७ चंद्रप्रज्ञप्तिः पातु-१
मुनि दीपरत्नसागर