________________
चिण्णाई पडिचरति दाहिणपञ्चच्छिमिसि पउम्भागमंडलसि एकणउति सूरियगताई जाई सरिए परस्स चेव चिण्णाई पडिचरति, तत्य अयं एरपए सरिए जंबुद्दीवस्स पाईणपडी. णायताए उदीणदाहिणायताए जीचाए मंडलं चाउचीसएणं सतेणं छेत्ता उत्तरपुरथिमिईसि चउम्भागमंडलंसि बाणउतिं सूरियगयाई जाई सूरिए अप्पणा चिण्णाई पडियरति दाहिणपुरस्थिमिसि पउभागमंडलंसि एकाणउतिपरिवगताई जाई सरिए अप्पणा चेव चिण्णाई पडिचरति. तत्य णं एवं एरवतिए सरिए भारहस्स सरियरस जंबुद्दीवस्स पाईणपढीणाय. ताए उदीणवाहिणायताए जीचाए मंडलं चउबीसएणं सतेणं छित्ता दाहिणपञ्चत्पिमिहंसि चउभागमंडलंलि बाणउतिं सूरियगताई जाई सूरिए परस्स चिण्णाई पटिचरति उत्तरपुरथिमिहंसि चउम्भागमंडलंसि एकाणउतिं सूरियगताई जाइं सूरिए परस्स चेव चिण्णाई पडिचरति, ता निक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिणं पटिचरंति, पविसमाणा खलु एते दुवे सरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं०- सतमेगं चोतालं० गाहाओ।१४॥१.३॥ ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अतरं कटु चारं चरति आहि०१, तत्य खलु इमातो छ पडिपत्तीओ पं०, तत्थ एगे एच०-ता एग जोयणसहस्सं एगच तेत्तीस जोयणसतं अण्णमण्णस्स अंतरं कट सूरिया चारं परति आहि एगे एव०, एगे पुणता एगे जोयणसहस्सं एगे पडतीस जोयणसयं अन्नमन्नस्स अंतर कट्टु सूरिया चारं चरति आहि० एगे एव०, एगे पुण-ता एग जोयणसहस्सं एगेच पणतीस जोयणसयं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहि० एगे एव०, एवंएगे दीवं एग समुदं अण्णमण्णस्स अंतरं कटु०, एगे दो दीवे दो समुद०, एगे० तिणि दीचे तिणि समुद्दे०, वयं पुण एवं क्यामो-ता पंच२ जोयणाई पणतीसं च एगढिमागे जोयणस्स एगमेगे मण्डले अण्णमण्णस्स अंतरं अभिवड्ढेमाणा वा निषड्ढेमाणा वा सूरिया चार चरति०, तत्य णं को हेऊ आहि०, ता अयणं जंमुहीये जाच परिक्खेवेणं,ताजया णं एते दुवे सूरिया सबभतरं मंडलं उपसंकमित्ता चारं चरति तदाणं णवणउतिजोयणसहस्साई उपपत्ताले जोयणसते अण्णामण्णस्स अंतर कटु चारं परति आहि तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जष्णिया दुवालसमुहता राई भवति, ते निक्खममाणा सूरिया ण संवच्छ अयमाणा पदमसि अहोरतसि अम्भितराणतरं मंडलं उक्संकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया जाव चार चरति तदाणे नवनवति जोयणसहस्साई उच्च पणताले जोयण. सते पणतीस च एगदिमागे जोयणस्स अण्णमण्णस्स अंतर कटु चारं चरति आहि०,तता णं अट्ठारसमुहुत्ते दिवसे मवति दोहिं एगविभागमुहुरोहिं ऊणे दुवालसमुहत्ता राती भवति दोहिं एगढिमागमुहुत्तेहिं अधिया, ते णिक्खममाणा सूरिया दोसि अहोरत्तंसि अभितरं तवं मंडलं उपसंकमित्ता चार चरंति, ता जता एते दुवे सूरिया अम्भितरं तचं मंडलं जाव चारं घरंति तया ण नवनपई जोयणसहस्साई छच इकावणे जोयणसए नव य एगहिमागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरति० तदाणं अद्वारसमुहुरे दिवसे भवइ पउहिं एगट्ठिभागमुहुत्तेहिं ऊणे तुवालसमुहत्ता राई भवह पउहिं एगद्विभागमहत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया तताणतरातो तदाणंतर मंडलाओ मंडलं संकममाणा २ पंच जोयणाई पणतीसं च एगविभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवढेमाणा २ सववाहिर मंडल उपसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया सव्ववाहिरं मंडलं उपसंकमित्ता चार चरति तता णं एग जोयणसतसहस्सं छञ्च सट्टे जोयणसते अण्णमण्णस्स अंतरं कटु चार चरंति तता णं उत्तमकट्ठपत्ता जाव राई भवइ जाए दुवाल जाव दिवसे भवति, एस णं पदमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, ते पविसमाणा सूरिया दोचं छम्मासं अयमाणा पढमंसि अहोरत्तंसि पाहिराणं. तरं मंडलं उवसंकमित्ता चार चरंति, ता जया णं एते दुवे सूरिया पाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा एग जोयणसयसहस्सं छप चउप्पण्णे जोयणसते उनीसं च एम. द्विभागे जोयणस्त अण्णमण्णस्स अंतरं कटु चार चरंति तदा णं अट्ठारसमुहुत्ता राई मवई दोहिं एगढिमागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोचंसि अहोरत्तंसि पाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तचं मंडलं उपसंकमित्ता चारं चरंति तता णं एगं जोयणसयसहस्सं छच अडयाले जोयणसते पावणं च एगढिमागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तता णं अट्ठारसमुहुत्ता राई भवद पउहि एग जाव ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं जाव अहिए, एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतर मंडलाओ मंडलं संकममाणा पंच जोयणाई पणतीसं च एगट्ठिः भागे जोयणस्स एगमेगे मंडले अण्णमण्णसंतरै णिवुड्ढेमाणा २ सत्रभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सदभतरं मंडलं उवसंकमित्ता चारं चरंति तता गं णवणउर्ति जोयणसहस्साई व पत्ताले जोयणसते अण्णमणस्स अंतर कटट चारै चरति तताणं उत्तमकद्वपत्ते जाच दिवसे भवति जहणिया वालसमहत्ता राई भवति, एस गं दोचे छम्मासे एस णं दोबस्स छम्मासस्स पजवसाणे एस णं आइये संवच्छरे एस गं आइन्चस्स संवच्छरस्स फ्जवसाणे ।१५॥१-४॥ ता केवतियं ते दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति आहि०, तत्व खलु इमाओ पंच पडिपत्तीओ पं०, एगे एव-ता एग जोयणसहस्सं एगं च तेत्तीस जोयणसतं दीवं या समुदं वा ओगाहित्ता सरिए चारं (२०४) ८१६ चंद्रप्रज्ञप्तिः , पा.१
मुनि दीपरत्नसागर