________________
एतेसिं मुजोर परिणमंति, सेसं जहा नेरइयाणं, एवं जाव थणियकुमाराणं णकर आभोगनिव्वत्तिते उक्को० दिवसपुहुत्तस्स आहारट्टे समुप्पजति ।३०५। पुढचीकाइया णे भंते ! आहा-16 रही?,हंता आहारट्ठी, पुढवीकाइया णं भंते ! केवतिकालस्स आहारट्टे समुप्पज्जति ?. गो०! अणुसमयमविरहिते आहारट्टे समुप्पज्जइ, पुढवीकाइया णं भंते ! किमाहारमाहारेंति ? एवं जहा नेरल्याणं जाव ताई कतिदिसि आहारेंति?, गो० निवाघातेणं छदिसि वाघायं पडुच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि नवरं ओसनकारणं न भण्णति, वण्णओ कालनीललोहितहालिहसुकिल्लातिं गंधतो सुम्मिगंधदुम्मिगंधातिं रसतो तित्तकडयकसायअंबिलमहुराई फासतो कक्खडमउयगुरुयलहुयसीतउण्ह(प० सिण )णिद्धलुक्खातिं, तेसिं पोराणे वण्णगुणे सेसं जहा नेरइयाणं जाव आहच नीससंति, पुढवीकाइया० गिव्हंति तेसिं मंते ! पोग्गलाणं सियालंसि कतिभागं आहारेंति कतिमार्ग आसाएंति ?, गो०! असंखेजतिभागं आहारैति अणंतभागं आसाएंति, पुढवीकाइया णं भंते ! जे पोग्गले आहारत्ताते गिण्हंति ते किं सजे आहारेंति नोसचे आहारति ?, जहेव नेरइया तहेव, पुढवीकाइया० गिव्हंति ते णं तेसि पोग्गला कीसत्ताए भुजो २ परिणमंति?, गो०! फासिंदियवेमायत्ताते भुजो २ परिणमंति, एवं जाव वणप्फइकाइया ।३०६। बेइंदिया णं मंते! आहारट्ठी ?, हंता आहारही, | बेईदियाणं भंते ! केवतिकालस्स आहारट्टे समुप्पज्जति ?, जहा नेरइयाणं, नवरं तत्य ण जे से आभोगनिश्चत्तिते से णं असंखिज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पजति, सेसं जहा पुढवीकाइयाणं जाव आहच नीससति नवरं नियमा छदिसिं, बेईदियाणं भंते!० पुच्छा, गो! जे पोग्गले आहारत्ताते गिण्हंति ते ण तेसिं पुग्गलाणं सियालंसि कतिभागं आहारेंति कतिभागं आसाएंति?,एवं जहा नेरइयाण, बेईदियाणं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते किं सो आहारति णोसवे आहारेंति?, गो० बेईदियाणं दुविधे आहारे पं० तं०-लोमाहारे य पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिव्हंति ते सजे अपरिसेसे आहारेंति, जे पोग्गले पक्खेवाहारत्ताए गेण्हति तेसिमसंखेज्जतिभागमाहारैति अणेगाइं च णं भागसहस्साई अफासाइज्जमाणाणं अणासाइज्जमाणाणं विद्धंसमागच्छति, एतेसिं णं भंते ! पोग्गलाणं अणासाइज्जमाणाणं अफासाइज्जमाणाण य कयरे०?, गो०! सवयोवा पोग्गला अणासाइज्जमाणा अफासाइज्जमाणा अर्णतगुणा, बेईदियाणं भंते! जे पोग्गला आहारत्ताते पुच्छा, गो०! जिभिदियफासिंदियवेमायत्ताए तेसिं भुज्जो २ परिणमंति, एवं जाव चउरिंदिया, णवरं गाई च णं भागसहस्साई अणाघाइज्जमाणाई अणासाइज्जमाणाई अफासाइज्जमाणाई विद्धसमागच्छति, एतेसिणं भंते! पोग्गलाणं अणाघाइज्जमाणाणं अणासाइज्जमाणाणं अफासाइज्जमाणाण य कयरे०१, गो० ! सबथोवा पोग्गला अणाघाइ० अणासा० अणंतगुणा अफासा० अणंत०, तेइंदियाणं भंते ! जे पोग्गला पुच्छा, गो०! घाणिदियजिभिदियफासिंदियवेमायत्ताए तेर्सि भुज्जो २ परिणमंति, चाउरिदियार्ण चक्खिदियघाणिंदियजिभिदियफासिंदियवेमायत्ता। दियार्ण, पंचिंदियतिरिक्खजोणिया जहा तेईदिया, णवरं तत्य णं जे से आभोगनिवत्तिते से जहण्णेणं अंतोमुहुत्तस्स उक्को० छट्ठभत्तस्स आहारट्टे समुप्पज्जति, पंचिंदियतिरिक्खजोणिया र्ण मंते! जे पोग्गला आहापुच्छा, गो०! सोतिदियचक्खिदियघाणिदियजिभिदियफासिंदियवेमायत्ताए भुजो २ परिणमंति, मणूसा एवं चेव नवरं आभोगनिवत्तिते जह. अंतोमुहुत्तस्स उक्को० अट्ठमभत्तस्स आहारट्टे समुप्पज्जति, वाणमंतरा जहा नागकुमारा, एवं जोतिसियावि, णवरं आभोगनिवत्तिते जह० दिवसपुहुत्तस्स उक्को० दिवसपुहुत्तस्स आहारटे समुष्पज्जइ, एवं वेमाणियावि, नवरं आभोगनिवत्तिए जह० दिवसपुहुत्तस्स उक्को तेत्तीसाए वाससहस्साणं आहारट्टे समुप्पजति, सेसं जहा असुरकुमाराणं जाव एतेसिं भुजो२ परिणमंति, सोहम्मे आभोगनिश्चत्तिते जह० दिवसपृहुत्तस्स उक्को दोण्हं वाससहस्साणं आहारट्टे स०, ईसाणे णं पुच्छा, गो०! जह० दिवसपुहुत्तस्स सातिरेगस्स उक्को सातिरेगाण दोण्हं वाससहस्साणं, सणकुमाराणं पुच्छा, गो०! जह० दोण्हं वाससहस्साणं उक्को० सत्तण्हं वाससहस्साणं, माहिंदे पुच्छा, गो० ! जहझेणं दोण्हं वाससहस्साणं सातिरेगाणं उक्को० सत्तण्हं वाससहस्साणं सातिरेगाणं, बंमलोए पुच्छा, गो०! जह० सत्तण्हं वाससहस्साणं उक्को० दसण्हं वाससह०, लंतए णं पुच्छा, गो०! जहः दसण्हं वाससहरू, उको चउहसण्हं वाससह०, महासुके ण पुच्छा, गो०! जह० चउद्दसण्हं वाससह उक्को० सत्तरसण्हं वाससह, सहस्सारे पुच्छा, गो०! जह सत्तस्सोहं वाससह उक्को० अट्ठारसहं वाससह, आणए णं पुच्छा, गो०! जह• अट्ठारसण्हं वाससह उक्को० एगूणवीसाए वाससहस्साणं, पाणए णं पुच्छा, गो०! जह० एगूणवीसाए वास० उक्को० वीसाए वासस
ह.वीसाए वाससह० उको एकवीसाए वाससह०, अबुए णं पुच्छा, गो! जह० एकवीसाए वाससह०उकोबावीसाए वा०, हिट्ठिमहिट्ठिमगेविजगाणं पुच्छा, गो०! जह० बावीसाए वा० उक्को० तेवीसाए वा०, एवं सहत्य सहस्साणि माणियवाणि जाव सम्वहूं, हिटिममज्झिमगाणं पुच्छा, गो०! जह० तेवीसाए उको. चउवीसाए, हेहिमउवरिमाणं पुच्छा, गो० ! जह० चउवीसाए उक्को. पणवीसाए, मज्झिमहेट्ठिमार्ण पुच्छा, गो०! जह० पण्णवीसाए उक्को छब्बीसाए, मज्झिममज्झिमाणं पुच्छा, ७६७ प्रज्ञापना, - ६
मुनि दीपरत्नसागर