________________
। ३२ । से किं तं जलयरपंचिंदियतिरिक्खजोणिया ? २ पंचविहा पं० तं० मच्छा कच्छभा गाहा मगरा सुंसुमारा से किं तं मच्छा!, मच्छा अणेगविहा पं० तं सहमच्छा खबलमच्छा जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हली सागरा गागरा वडा वडगरा गन्भया उसगारा तिमितिमिंगिला णक्का तंदुलमच्छा कणिकामच्छा सालिसत्थियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावन्ने तहप्पगारा, सेतं मच्छा से किं तं कच्छमा २ दुबिहा पं० तं० अट्टिकच्छभा य मंसकच्छभा य, सेत्तं कच्छभा, से किं तं गाहा ?, २ पंचविहा पं० तं दिली वेढगा मुद्धया पुलया सीमागारा, सेत्तं गाहा, से किं तं मगरा १, २ दुविहा पं० तं० सोंडमगरा य ममगरा य, सेतं मगरा से कि तं सुमारा १, २ एगागारा पं०, सेत्तं सुंसुमारा, जे यावन्ने तहप्पगारा, ते समासओ दुविहा पं० तं० संमुच्छिमाय गच्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सङ्के नपुंसगा, तत्थ णं जे ते गम्भवतिया ते तिविहा पं० तं० इत्थी पुरिसा नपुंसगा, एएसि णं एवमाइयाणं जलयरपंचिंदियतिरिक्खजोणियाणं पज्जत्तापज्जत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्वायं, सेत्तं जलयरपंचिदियतिरिक्खजोणिया । ३३ । से किं तं थलयरपंचिंदियतिरिक्खजोणिया १.२ दुविहा पं० तं० चउप्पयधलयरपंचिंदियतिरिक्खजोणिया य परिसप्पथलयर० य से किं तं चउप्पयथलयर० १, २ चडविहा ० ० एगखुरा बिखुरा गंडीपदा सणप्फदा, से किं तं एगखुरा १, २ अणेगविहा पं० तं० अस्सा अस्सतरा घोडगा गंदभा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावन्ने तहप्पगारा, सेत्तं एगसुरा से किं तं विखुरा १, २ अणेगविहा पं० तं०. उद्या गोणा गवया रोज्झा पसुया महिसा मिया संघरा वराहा अया एलगरुरुसरभचमरकुरंगगोकन्नमादि जे यावन्ने तहप्पगारा, सेन्तं दुखुरा से किं तं गंडीपया १, २ अणेगविहा पं० तं०- हत्थी हत्यीपूयणया मंकुणहत्थी खग्गा गंडा जे याबन्ने०, सेतं गंडीपया से किं तं सणप्फया ? २ अणेगविहा पं० तं० सीहा बग्घा दीविया अच्छा परच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा चिलगा जे यावन्ने०, सेत्तं सणप्फया, ते समासओ दुविहा पं० तं० संमुच्छिमा य गन्भवक्कन्तिया य, तत्थ णं जे ते संमुच्छिमा ते सधे नपुंसगा, तत्थ णं जे ते गव्भवकंतिया ते तिविहा पं० तं० इत्थी पुरिसा णपुंसगा, एएसि णं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं पजत्तापजत्ताणं दसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं, सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया । ३४ । से किं तं परिसप्पयलयरपंचिंदियतिरिक्खजोणिया १, २ दुविहा पं० तं० उरपरिसप्प० य भुयपरिसप्पय, से किं तं उरपरिसप्प० १, २ चउविहा पं० ० अही अयगरा आसालिया महोरगा, से किं तं अही १, २ दुबिहा पं० तं० दशीकरा य मउलिणो य से किं तं दशीकरा १, २ अणेगविहा पं० तं० आसीविसा दिडीविसा उग्गविसा भोगवीसा तयाविसा लालाविसा उत्सासविता नीसासविसा कण्हसप्पा सेदसप्पा काजदरा दज्झ (भ) पुप्फा कालाहा मेलिमिंदा सेसिंदा जे यावन्ने तह पगारा, सेन्तं दीकरा से किं तं मउलिणो १, २ अणेगविहा पं० तं०- दिवागा गोणसा कसाहीया वइडला चित्तलिणो मंडलिणो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहपगारा, सेत्तं मउलिणी, सेत्तं अही, से किं तं अयगरा १, २ एगागारा पं०, सेन्तं अयगरा से किं तं आसालिया ?, कहिं णं भंते! आसालिया संमुच्छंति ?, गो० ! अंतो मणुस्सखित्ते अड्ढाइजेसु दीवेसु निशाघाणं पन्नरससु कम्मभूमीसु वाघायं पडुच पंचसु महाविदेहेषु चक्कवट्टिखंधावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेस नगरनिवेसेसु निगमनित्रेसेसु खेडनिवेसेसु कब्बड निवेसेसु मडंबनिवेसेसु दोणमुनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनित्रेसेस संवाहनिवेसेस रायहाणीनियेसेस एएसिं णं चैव विणासेसु एत्य णं आसालिया संमुच्छंति जह० अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्को० बारसजोयणाई तयणुरुवं च णं विक्वं भवाहणं भूमी दालित्ताणं समुडेड, असन्नी मिच्छादिट्ठी अण्णाणी अंतोमुहुत्तऽदाउया चेव कालं करेन्ति, सेतं आसालिया, से किं तं महोरगा १, २ अणेगविहा पं० तं अत्येगइ अंगुलंपि अंगुलपुहुत्तियावि वियत्थिपि वियस्थित्तियावि स्यणिपि स्यणिपुहुत्तियावि कुच्छिपि कुच्छिपुहुत्तियावि धणुंपि धणुपुहुत्तियावि गाउयपि गाउयपुहुत्तियाचि जोयपि जोयणपुहुत्तियावि जोन्यणसपि जोयणसयपुहुत्तियावि जोयणसहस्संपि, ते गं थले जाता जलेऽवि चरंति थलेऽवि चरन्ति ते णत्थि इहं, बाहिरएस दीवेसु समुदएस हवन्ति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा, ते समासओ दुविहा पं० [सं० संमुच्छिमा य गन्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सङ्के नपुंसगा, तत्थ णं जे ते गम्भवकंतिया ते णं तिविहा पं० तं० इत्थी पुरिसगा नपुंसगा, एएसि णं एवमाइयाणं पज्जत्तापजत्ताणं उरपरिसप्पार्ण दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं, सेतं उरपरिसप्पा से किं तं भयपरिसप्पा १, २ अणेगविहा पं० तं० नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पइया जे यावन्ने तह पगारा, ते समासओ दुबिहा पं० तं संमुच्छिमाय गम्भ वकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सधे नपुंसगा, तत्थ णं जे ते गब्भवकंतिया ते णं तिविहा पं० तं इत्थी पुरिसा नपुंसगा, एएसिं णं एवमाइयाणं पज्जत्तापजत्ताणं भुयपरिसप्पा नव जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीतिमक्खायं, सेत्तं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, सेतं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । ३५ । (१७०) ६८० प्रज्ञापना, यद-१ मुनि दीपरत्नसागर