________________
यमणुस्सेसु वा होजा अहवा एगे समुच्छिममणुस्सेसु वा होजा एगे गम्भवक्कंतियमणुस्सेसु वा होजा, एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणएऽचि भाणियवं जाच दस। संखेज्जा भंते ! मणुस्सा० पुच्छा, गंगेया ! समुच्छिममणुस्सेसु वा होजा गम्भवतियमणुस्सेसु वा होजा अहवा एगे समुच्छिममणुस्सेसु होजा संखेजा गम्भवकंतियमणुस्सेसु वा होजा अहवा दो समुच्छिममणुस्सेसु होजा संखेजा गम्भवतियमणुस्सेमु होजा एवं एकेकं उस्सारितेसु जाव अहवा संखेजा समुच्छिममणुस्सेसु होजा संखेजा गम्भवतियमणस्सेसु होजा। असंखेजा भंते ! मणुस्सा. पुच्छा, गंगेया! सव्वेऽवि ताव संमच्छिममणस्सेस होजा अहवा असंखेजा संमच्छिमणस्सेस एगे गम्भवतियमणस्मेम् होजा अहवा असंखेज्जा समुच्छिममणुस्सेसु दो गम्भवतियमणुस्सेसु होजा एवं जाव असंखेजा समुच्छिममणुस्सेसु होजा संखेजा गम्भवतियमणुस्सेसु होजा। उक्कोसा भंते ! मणुस्सा० पुच्छा, गंगेया ! सचेऽपि ताव संमुच्छिममणुस्सेसु होजा अहवा समुच्छिममणुस्सेमु य गम्भवकंतियमणुस्सेसु या होजा, एयस्स णं भंते ! समुच्छिममणुस्सपवेसणगस्स गम्भवक्कंतियमणुस्सपवेसणगस्स य कयरे जाव पिसेसाहिए वा ?, गंगेया ! सव्वत्योवे गम्भवऋतियमणुस्सपवेसणए समुच्छिममणुस्सपपेसणए असंखेजगुणे । ३७४। देवपवेसणए णं भंते ! कतिविहे पं० ?, गंगेया ! चउबिहे पं० त०-भवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए, एगे भंते! देवे देवपवेसणएणं पविसमाणे किं भवणवासीसु होजा वाणमंतरजोइसि. यवेमाणिएसु होजा?, गंगेया! भवणवासीसु वा होज्जा वाणमंतरजोइसियवेमाणिएसु वा होज्जा, दो भंते ! देवा देवपवेसणए० पुच्छा, गंगेया! भवणवासीसु वा होजा वाणमंतरजोइ. सियवेमाणिएसु वा होज्जा अहवा एगे भवणवासीसु एगे वाणमंतरेसु होज्जा एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणए विभाणियव्वं जाव असंखेज्जत्ति। उकोसा भंते!. पच्छा. गंगेया! सब्वेऽवि ताव जोडसिएस होज्जा अहवा जोइसियभवणवासीय होज्जा अहवा जोइसियवाणमंतरेसु य होज्जा अहवा जोइसियवेमाणिएसु य होज्जा अहवा जोइसिएसु य भवणवासिसु य वाणमंतरेसु य होज्जा अहवा जोइसिएसु य भवणवासिसु य वेमाणिएसु य होज्जा अहवा जोइसिएसु वाणमंतरेसु बेमाणिएम य होजा अहवा जोइसिएसु य भवणवासिसु य याणमंतरेमु य पेमाणिएम य दोजा, एयस्स ण भंते! भवणबासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपचेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे जाव विसेसाहिए या ?, गंगेया ! सव्वत्थोवे वेमाणियदेवपवेसणए भवणवासिदेवपवेसणए असंखेज्जगुणे वाणमंतरदेवपवेसणए असंखेज्जगुणे जोइसियदेवपवेसणए मंखेज्जगुणे ।३७५। एयस्स णं भंते ! नेरइयपवेसणगस्स तिरिक्व० मणुस्स० देवपवेसणगस्स कयरे जाव विसेसाहिए वा ', गंगेया ! सब्वत्थोवे मणुस्सपवेसणए नेरहयपवेसणए असंखेजगणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेजगुणे।३७६ । संतरं भंते! नेरइया उववज्जति निरंतरं नेरइया उववजति संतरं असुरकुमारा उववज्जंति निरंतरं असुरकुमारा जाव संतरं वेमाणिया उववजंति निरंतर वेमाणिया उववज्जति संतरं नेरइया उब्वट्ठति निरंतर नेरतिया उब्वट्ठति जाव संतरं पाणमंतरा उच्चद्दति निरंतरं वाणमंतरा उव्वदृति संतरं जोइ. सिया चयंति निरंतरं जोइसिया चयंति संतरं वेमाणिया चयंति निरंतर येमाणिया चयंति ?, गंगेया ! संतरपि नेरतिया उपपजति निरंतरपि नेरतिया उववजति जाव संतरपि थणिय. कुमारा उववज्जति निरंतरंपि धणियकुमारा उपयजति नो संतरं पुढविकाइया उववज्जति निरंतरं पुढविकाइया उववज्जंति एवं जाव वणस्सइकाइया सेसा जहा नेरइया जाब संतरंपि वेमाणिया उववजति निरंतरपि वेमाणिया उववज्जति, संतरंपि नेरइया उब्वदृति निरंतरपि नेरइया उब्बटुंति एवं जाव थणियकुमारा नो संतरं पुढविक्काइया उपहुंति निरंतरं पुढविक्काइया उच्चति एवं जाव वणस्सइकाइया सेसा जहा नेरइया. नवरं जोइसियवेमाणिया चयति अभिलावी, जाव संतरपि बेमाणिया चयात निरंतरपि चमाणि नेरतिया उववजति असंतो भंते ! नेरइया उक्वजति ?, गंगेया ! संतो नेरइया उववजति नो असंतो नेरइया उववजंति, एवं जाव वेमाणिया, संतो भंते ! नेरतिया उच्चति असंतो. नेरइया उब्बटुंति?, गंगेया! संतो नेरइया उव्यहंति नो असंतो नेरइया उव्यदृति, एवं जाव वेमाणिया, नवरं जोइसियवेमाणिएसु चयंति भाणियव्यं, सओ भंते ! नेरइया उववजंति असतो भंते ! नेरइया उक्वजति सतो असुरकुमारा उपवजति जाव सतो वेमाणिया० असतो वेमाणिया उववजति सतो नेरतिया उव्यहति असतो नेरइया उबटुंति सतो असुरकुमारा उव्यदृति जाव सतो वेमाणिया चयंति असतो येमाणिया चयंति ?, गंगेया ! सतो नेरक्या उवयजति नो असओ नेरइया उक्वजति सओ असुरकुमारा उववर्जति नो असतो असुरकुमारा उववजति जाव सओ बेमाणिया उववजति नो असतो वेमाणिया उववजति सतो नेरतिया उच्चट्ठति नो असतो नेरइया उच्चहति जाव सतो येमाणिया चयंति नो असतो वेमाणिया०, से केणडेणं भंते ! एवं बुचड़ सतो नेरइया उपयजति नो असतो नेरइया उववज्जति जाव सओ वेमाणिया चयंति नो असओ बेमाणिया चयंति?, से नूणं गंगेया! पासेणं अरहया पुरिसादाणीएणं सासए लोए युइए अणादीए अणवयम्गे जहा पंचमसए जाव जे लोकह से लोए, से तेणतुणं गंगेया! एवं बुचइ जाव सतो येमाणिया चयंति नो असतो वेमाणिया चयंति, सयं भंते! एते एवं जाणह उदाहु असय ? असोचा एते एवं जाणह उदाहु सोचा? सतो नेरइया उववजति नो असतो नेरइया उपयजति जाव सओ वेमाणिया (६३) २५२ श्रीभगवत्यंग-fos
मुनि दीपरत्नसागर