________________
नवरं वेदणाए मायिमिच्छादिट्ठीउववन्नगा य अमाथिसम्मदिट्ठीउवव० भाणियव्वा, मणुस्मा किरियासु सरागवीयरागपमत्तापमत्ता ण भाणियव्वा, काउलेसाएवि एस चेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियब्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओतहा भाणियच्या, नवरं मणुस्सा सरागा वीयरागा यन भाणियव्वा. 'दुक्खाउए उदिने आहारे कम्मवन्नलेस्सा या समवेयणसमकिरिया समाउए चेव बोदव्या ॥६॥२२॥ करणं भंते ! लेस्साओ पं० १, गोयमा ! छल्लेस्साओ पं० लेसाणं वीयओ उद्देसओ भाणियव्वो जाव इड्डी।२३। जीवस्स णं भंते! तीतदाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पं०?, गोयमा ! चउधिहे संसारसंचिट्ठणकाले पं००-णेरइयसंसारसंचिट्ठणकाले तिरिक्ख० मणुस्स० देवसंसारसंचिट्ठणकाले य, नेरइयसंसारसंचिट्ठणकाले णं भंते ! कतिविहे पं०, गोयमा ! तिविहे पं०तं०-सुन्नकाले असुन्नकाले मिस्सकाले, तिरिक्खजोणियसंसार पुच्छा, गोयमा! दुविहे पं० तं०-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं, एयस्स गं भंते! नेरइयसंसारसंचिट्ठणकालस्स सुन्नकालस्स असुन्नकालस्स मीसकालस्स य कयरे२हिंतो अप्पे वा बहुए वा तुले वा विसेसाहिए वा?, गोयमा ! सवयोवे असुन्नकाले मिस्सकाले अणंतगुणे सुन्नकाले अर्णतगुणे, तिरिक्खजो भंते! सब्बथोवे असुन्नकाले मिस्सकाले अर्णतगुणे, मणुस्सदेवाण य जहा नेरइयाणं, एयस्स णं भंते ! नेरदयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठणजायविसेसाहिए वा?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले नेरइयसंसारसंचिट्ठणकाले असंखेजगुणे देवसंसारसंचिट्ठणकाले असंखेजगुणे तिरिक्खजोणि अणंतगुणे।२४॥ जीवे णं मंते ! अंतकिरियं करेजा. गोयमा ! अत्थेगतिये करेजा अत्थेगतिये ना करेजा, अंतकिरियापर्य नेयव्वं । २५। अह भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसं• अविराहियसंजमासंजविराहियसंजमासं० असजीणं तावसाणं कंदप्पियाणं चरगपरिवायगाणं किष्विसियाणं तेरिच्छियाणं आजीवियाणं आभिओगियाण सलिंगीणं दसणवावन्नगाणं एएसिणं देवलोगे उववज्जमाणाणं कस्स कहि उववाए पं०?, गोयमा! अस्सजयभवियदवदेवाणं जहनेणं भवणवासीसु उकोसेणं उपरिमगेविजएसु अबिराहियसंजमाणं जहन्नेणं मोहम्मे कप्पे उक्कोसेणं सबट्टसिद्धे विमाणे विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे अविराहियसंजमासंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं अचुए कप्पे विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं जोतिसिएम असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु अवसेसा सवे जह० भवणवा० उक्कोसगं वोच्छामि-ताक्साणं जोतिसिएसु, कंदप्पियाण सोहम्मे, चरगपरिवायगाणं बंभलोए कप्पे, किचिसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अचुए कप्पे, आभिओगियाणं अचुए कप्पे, सलिंगीणं दसणवावन्नगाणं उपरिमगेबेज्जएसु ।२६। कतिविहे णं भंते ! असन्नियाउए पं०, गोयमा! चउब्बिहे असनिआउए पं०२०-नेरइयअसन्निआउए तिरिक्सा मणुस्सा देव०, असन्त्री णं भंते ! जीये किं नेरइयाउयं पकरेइ तिरिमणु देवाउयं पकरेड..हंता गोयमा! नेरइयाउयंपि पकरेइ तिरि०मणु देवाउयपि पकरेइ, नेरइयाउयं पकरेमाणे जहनेणं दसवाससहस्साई उकोसेणं पलिओषमस्स असंखेजइभागं पकरेति, तिरिक्खजोणियाउयं पकरेमाणे जहनेणं अंतोमहत्तं उकोसेणं पलिओवमस्स असंखेजड़भागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेरइयाउयं, एयस्सणं भंते ! नेरइयअसन्निआउयस्स तिरि० मणु० देवक्षसन्निआउयस्स कयरे कयरे जाप विसेसाहिए वा?, गोयमा! सब्दत्योवे देवअसन्निआउए मणुस्स० असंखेजगुणे तिरिय० असंखेजगणे नेरइय० असंखेजगुणे । सेवं मंते ! सेवं भंते! ति।२७॥श०१ उ०२॥ जीवाणं भंते! कंखामोहणिजे कम्मे कडे ?, हंता कडे, से भंते! किं देसेणं देसे कडे? देसेणं सव्वे कडे ? सणं देसे कडे ? संघेणं सच्चे कडे?, गोयमा ! नो देसेणं देसे कडे नो देसेणं सव्ये कडे नो सवेणं देसे कडे सम्वेणं सव्ये कडे, नेरइयाणं भंते ! कंखामोहणिजे कम्मे कडे?, हंता कडे जाय सवेणं मब्वे कडे. एवं जाव बेमाणियाणं दंडओ भाणियव्यो ।२८ा जीवा णं भंते ! कंखामोहणिज कम्मं करिसु?,हंता करिंसु, तं भंते ! किं देसेणं देसं करिसु ?. एएणं अभिलावेणं दंडओ भाणियचो जाव वेमाणियाणं, एवं करेंति एथवि दंडओ जाव वेमाणियाणं, एवं करेस्संति एत्यवि दंडओ जाव वेमाणियाणं, एवं चिए चिणिसु चिणंति चिणिस्संनि उवचिए उवचिणिंसु उवचिणंति उवचिणिस्संति उदीरेंसु उदीरेंति उदीरिस्संति वेदिसु वेदंति वेदिस्संति निजरेंसु निजति निजरिस्संति. 'कढ चिया उबचिया उदीरिया वेदिया य निजिन्ना। आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि ॥७॥२९। जीवा णं मंते ! कंखामोहणिज्ज कम्मं वेदेति', इंता वेदेति, कहन्नं भंते जीवा कंखामोहणिजं कम्म वेदेति?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीचा कंखामोहणिज कम्मं वेदेति ।३०। से नूर्ण भंते ! तमेव सचं णीसंकं जं जिणेहिं पवेइयं?, हंता गोयमा! तमेव सचं णीसंकज जिणेहिं पवेदितं ।३१। से नूर्ण भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा! एवं मणं धारेमाणे जाप भवइ । ३२। से नूर्ण भंते! अस्थित्तं अत्थित्ते परिणमइ नस्थित नथिने परिणमइ ?, इंता गोयमा जाव परिणमइ, जपणं भंते ! अस्थित्तं अस्थित्ते परिणमइ नस्थित्तं नस्थित्ते परिणमइ तं किं पयोगसा वीससा?, गोयमा! पयोगसावितं बीससावि तं, जहा ते भंते! अधित्तं अस्थित्ते परिणमइ तहा ते नस्थित नस्थित्ते परिणमह? जहा ते नस्थित्तं नस्थित्ते परिणमइ तहा ते अत्थितं अस्थित्ते परिणमइ, हंता गोयमा ! जहा मे अस्थित्तं अस्थित्ते परिणमइ तहा मे नत्थित्तं नस्थित्ते परिणमइ, जहा मे नस्थित्तं नन्थिने परिणमइ तहा मे अस्थित्तं अस्थित्ते परिणमइ, से पूर्ण भंते ! अस्थित्तं अस्थित्ते गमणिजं जहा परिणमइ दो आलावगा तहा ते इह गमणिजेणवि दो आलवगा भाणियच्या नाव जहा मे अस्थितं अस्थित्ते गमणिज०।३३। जहा ते भंते ! एत्यं गमणिजं तहा ते इदं गमणिज जहा ते इदं गमणिज्ज तहा ते एत्थं गमणिज्जं?.हंता ! गोयमा !, जहा मे एत्थं गमणिज्ज जाव तहा मे एत्यं (इह) गमणिज।३४। जीवाणं मंते ! कखामोहणिज कम्मं बंधति ?, इंता बंधति, कई णं भंते! जीवा कंखामोहणिज्जं कम्मं बंधति?, गोयमा ! पमादपचया जोगनिमित्तं च, से णं भंते ! पमाए किंपवहे ?. गोयमा ! जोगप्पबहे, सेणं भंते! जोए किंपवहे ?, गोयमा! वीरियप्पवहे, से गं भंते ! वीरिए किंपवहे ?, गोयमा! सरीरप्पबहे, से णं भंते! सरीरे किंपवहे ?, गोयमा! जीवप्पवहे, एवं सति अस्थि उहाणेति वा कम्मेति वा पलेह वा वीरिएड वा पुरिसकारपरकमेइ वा।३५। से गूर्ण भंते! अप्पणा चेव उदीरेइ १६३ श्रीभगवत्यंग - १
मुनि दीपरनसागर