________________
SHESARSHCHOPEMEPRABPRABHINMASHNEYONSPIRANSPORN62848084078MSPRIMEPARSHIGHSPN96078487
माणेणं अणेगगणनायग जाव दूयसंधिपाल सदि संपरिकुडे मजणघराओ पडिनिक्खमति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्घंट आसरहं दुरूहइत्ता हयगयरह जाव संपरिखुढे महया भडचङगर जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइत्ता रहमुसलं संगाम ओयाओ, तए णं से वरुणे णागणत्तुए रहमुसलं संगामं ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स जे पुब्बिं पहणइ से पडिहणित्तए, अवसेसे नो कप्पतीति, अयमे. यारूवं. अभिगेण्डइ त्ता रद्दमुसलं संगाम संगामेति, तए णं तस्स वरुणस्स नागनत्तयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए सरिसव्वए सरिसभंडमत्तोबगरणे रहेणं पडिरह हव्वमागए, तए णं से पुरिसे वरुणं णागणत्तुयं एवं क्यासी-पहण भो वरुणा णागणत्तुया ! २, तए णं से वरुणे णागणतुए तं पुरिसं एवं वदासी-नो खलु मे कप्पइ देवागुप्पिया ! पुब्बि अहयस्स पहणित्तए, तुम चेव णं पुव्वं पहणाहि, तए णं से पुरिसे वरुणेण णागणत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ त्ता उसु परा. मुसइ त्ता ठाणं ठाति त्ता आययकन्नाययं उसु करेइ त्ता वरुणं णागणत्तुयं गाढप्पहारीकरेड, तए णं से वरुणे णागनत्तुए देणं पुरिसणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणं परामसइ ता उसुं परामसइ ता आययकन्नाययं उसुं करेइ ता तं पुरिस एगाहर्च कूडाहचं जीवियाओ ववरोवह, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारी. कए समाणे अस्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिजमितिकटु तुरए निगिण्हइ त्ता रहं परावत्तेइ त्ता रहमुसलाओ संगामाओ पडिनिक्खमति त्ता एगंतमंतं अवकमइ | त्ता तुरए निगिण्डइ त्ता रहं ठवेइ त्ता रहाओ पच्चोरहइत्ता रहाओ तुरए मोएड त्ता तुरए विसजेइ त्ता दग्भसंथारगं संधरइ त्ता पुरच्छाभिमुहे दुरूहइ त्ता पुरच्छाभिमुहे संपलि. यंकनिसन्ने करयल जाव कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स भगवओ महावीरस्स आइगरस्स जाच संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वेदामि णं भगवन्तं तत्थगयं इगए, पासउ मे से भगवं तत्थगए जाव बंदति नमंसति त्ता एवं वयासी-पुबिपिणं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पञ्चक्खाए जावजीवाए एवं जाव थूलए परिग्गहे पचक्खाए जावज्जीवाए, इयाणिपिय णं अरिहंतस्स भगवओ महावीरस्स अंतियं सव्वं पाणातिवायं पचक्खामि जाव. जीवाए एवं जहा खंदओ जाव एयपि णं चरमेहिं ऊसासनीसासेहि वोसिरामित्तिकटु सन्नाह पर्ट मुयइ त्ता सद्धरणं करेति त्ता आलोइयपडिकंते समाहिपत्ते आणुपुवीए कालगए, तएणं तस्स वरुणस्स णागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अचले जाव अधारणिजमितिकटु वरुणं णागनत्तुयं रहमुसलाओं संगामाओ पडिनिक्खममाणं पासइ त्ता तुरए निगेण्हइ त्ता जहा वरुणे जाव तुरए विसजेति त्ता पडसंथारगं दुरूहइ त्ता पुरत्याभिमुहे जाव अंजलिं कटु एवं वयासी-जाई णं भंते! मम पियवालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई क्याई गुणाई बेरमणाई पच्चक्खाणपोसहोववासाई ताई णं ममंपि भवंतुत्तिकटु सन्नाहपढें मुयइत्ता साद्धरणं करेति त्ता आणुपुथ्वीए कालगए, तए णं तं वरुणं णागणतुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे बुट्टे दसवन्ने कुसुमे निवाडिए दिव्ये य गीयगंधव्वनिनादे कए यावि होत्था, तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिव्वं देविडिंढ दिव्वं देवजुतिं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परुवेति-एवं खलु देवाणुप्पिया ! पहवे मणुस्सा जाव उववत्तारो भवति । ३०२। वरुणे णं भंते ! नागनत्तुए कालमासे कालं किच्चा कहिं गए कदि उववन्ने ?, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्येगतियाणं देवाणं चत्तारि पलिओवमाणि ठिती पं०, तस्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाई ठिती पं०, से णं भंते! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति०, वरुणस्स णं भंते! णागणत्तुयस्स पियवालवयंसए कालमासे कालं किच्चा कहिं गए कहिं उपवन्ने?, गोयमा ! सुकुले पच्चायाते, से णं भंते ! तओहिंतो अणंतरं उबहित्ता कहिं गच्छिहिति कहिं उववजहिति?, गोयमा! महाविदेहे वासे सिजिमाहिति । सेवं भंते! सेवं भंते !त्ति।३०३॥ श०७उ०९॥ तेणं कालेणं० रायगिहे नामं नगरे होत्या, वनओ, गुणसिलए चेइए वनओ, जाव पुढवीसिलापट्टओ, यण्णओ, तस्स णं गुणसिलयस्स चेयस्स अदूरसामंते बहवे अनउत्थिया परिवसंति, तं०-कालोदाई सेलोदाई सेवालोदाई उदए नामुदए (प० नोसुइए) तम्मदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं तेर्सि अन्नउत्थियाणं अन्नया कयाई एगयओ सहियाणं एगयओ समुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुलावे समुप्पज्जित्थाएवं खल समणे नायपत्ते पंच अत्यिकाए पन्नवेति तं०-धम्मत्यिकार्य जाव आगासत्यिकाय, तत्य णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पनवेइ तं०-५ म्मत्यिकायं आगासत्यिकार्य पोमालस्थिकार्य, एगं च समणे णायपुत्ते जीवस्थिकायं अरूविकार्य जीवकार्य पन्नवेति, तत्य णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए २२१श्रीभगवत्यंग -सत
मुनि दीपरत्नसागर
RASHIONICSEPCASPIONEPENSPIRAASHIRSARYPIRSADNIMASPASPURASSETCHEPRISPEEMBPRINSPIRARY