________________
सबाहेह त्ता मम एयमाणत्तियं खिप्पामेव पचप्पिणह, तए णं ते कोडुचियपुरिसा कोणिएणं रना एवं वुत्ता समाणा हतुट्ट जाव अंजलिं कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणंति त्ता खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहि सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाई हत्थिरायं पडिकति हयगय जाव समाहेति त्ता जेणेव कृणिए राया तेणेव उवागच्छन्ति त्ता करयल० कृणियस्स रनो तमाणत्तियं पञ्चप्पिणंति, तए णं से कूणिए राया जेणेव मज्जणघरे देणेव उवागच्छइ त्ता मज्जणघरं अणुपविसइत्ता हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेकेजे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमबुदामेणं छत्तेणं धरिजमाणेणं चाउचामरखालवीवियंगे मंगलजयसहकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई हस्थिराय दुरुढे, तए णं से कूणिए राया (प. यरिंदे) हारोत्ययसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उधुव्वमाणीहिं २ हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडे महया भडचडगरविंदपरिक्खित्ते जेणेव महासिलाकंटए संगामे तेणेव उवागच्छइ त्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्के देविंद देवराया एगं महं अभेज कवयं बइरपडिरूवर्ग विउवित्ताणं चिट्ठति, एवं खलु दो इंदा संगामं संगामेति, तं०-देविंदे य मणुइंदे य, एगहत्थिणावि णं पभृ कूणिए राया पराजिणित्तए, तए णं से कृणिए राया महासिलाकंटक संगाम संगामेमाणे नव माई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसोदिसिं पडिसेहित्था, से केणटेणं भंते ! एवं बुचड़ महासिलाकंटए संगामे १२, गोयमा! महासिलाकंटए णं संगामे वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पतेण वा कद्वेण या सकराए वा अभिहम्मति सव्वे से जाणइ महासिलाए अहं अभिहए २, से तेणटेणं गोयमा ! महासिलाकंटए संगामे२, महासिलाकंटए णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा! चउरासीई जणसयसाहस्सीओ वहियाओ. ते णं भंते ! मणुया निस्सीला जाब निपञ्चक्वाणपोसहोववासा रुट्टा परिकुविया समरखहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववचा ?, गोयमा ! ओसनं नरगतिरिक्खजोणिएसु० उववना ।२९९। णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते! संगामे वट्टमाणे के जइत्था के पराजइत्या ?, गोयमा! वज्जी विदेहपुते चमरे असुरिंदे असुरकुमाररागा जइत्था नव मलई नव लेख्छई पराजइत्या, तए णं से कूणिए राया रहमुसलं संगाम उबट्ठियं सेसं जहा महासिलाकंटए नवरं भूयाणंदे हस्थिराया जाव रहमुसलसंगामं ओयाए, पुरओ य से सके देविंद देवराया, एवं तहेव जाच चिट्ठति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एगं महं आयासं किढिणपडिरूवगं विउव्वित्ताणं चिट्ठइ, एवं खलु तओ इंदा संगाम संगामेंति, तं०-देविंदे य मणुइंदे य असुरिंदे य, एगहत्थिणावि णं पभू कूणिए राया जइत्तए तहेव जाव दिसोदिसि पडिसेहित्था, से केणद्वेणं भंते ! रहमुसले संगामे २१. गोयमा ! रहमुसले णं संगामे वहमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महया जणक्खयं जणवह जणप्पमई जणसंवहकप्पं रहिरकहमं करेमाणे सव्यओ समंता परिधाविस्था से तेणट्टेणं जाव रहमुसले संगामे, रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा! छन्नउती जणसयसाहस्सीओ वहियाओ, ते णं भंते! मणुया निस्सीला जाव उववन्ना?, गोयमा! तत्व णं दस साहस्सीओ एगाए मच्छीए कुच्छिसि उववनाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पचायाए, अवसेसा ओसनं नरगतिरिक्खजोणिएसु उववना ।३००। कम्हा णं भंते ! सके देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूणियस्स रनों साहेज दलहत्या ?, गोयमा! सके देविंद देवराया पुब्वसंगतिए चमरे असुरिद असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सकदेविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहिजं दलहत्या।३०१। बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव परूवेति एवं खलु बहवे मणुस्सा अन्नयरेसु उचावएसु संगामेसु अभिमुहा (प० हया) चेव पहया समाणा कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उक्वत्तारो भवंति, से कहमेयं भंते! एवं ?, गोयमा! जगणं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाप उक्वत्तारो भवंति जे ते एवमासु मिच्छं ते एचमाइंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु गोयमा ! तेणं कालेणं वेसाली नाम नगरी होत्था, वण्णओ, तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अड्ढे जाव अपरिभूए समणोवासए अभिगयजीवाजीचे जाव पडिलाभेमाणे छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरति, तए णं से वरुणे णागनत्तुए अन्नया कयाई रायाभिओगेणं गणाभिक बलाभियोगेणं रहमुसले संगामे आणते समाणे छट्ठभत्तिए अट्ठमभत्तं अणुवढेति कोटुंचियपुरिसे सहावेइ त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घट आसरहं जुत्तामेव उवट्ठावेह हयगयरहपवर जाव समाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंचियपुरिसा जाब पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेति हयगयरह जाव सन्नाहेति त्ता जेणेव वरुणे नागनत्तुए जाब पञ्चप्पिणंति, तए णं से वरुणे नागनत्तुए जेणेव मजणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सव्वालंकारविभूसिए सन्नदबद्ध सकोरेंटमाजदामेणं जाव धरिज-(५५) २२०श्रीभगवत्यंग-सन,
मुनि दीपरत्नसागर
SCOPEMSHEEPSHIRANSHANIPALESSF055280407CONSEPTEMBPRASHESARPARIYARINE