________________
णियमंडलं आलिहिता संलेहणानुसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेइत्ता कालं जाव जलंते जाव आपुच्छा त्ता तामलि० (एगते एडेड) जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवने, तेणं कालेणं बलिचंचारायहाणी अजिंदा अपुरोहिया यावि होत्या, तए णं ते बलिचंचारायहाणिवत्थवया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति त्ता अन्नमन्नं सहावेति ता एवं क्यासी-एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अर्णिदा अपुरोहिया अम्हे ण देवाणुप्पिया ! इंदाहीणा इंदाधिडिया इंदाहीणकजा अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलिलीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहिता सलेहणायूसणामूसिए भत्तपाणपटियाइक्खिए पाओवगमर्ण निवन्ने, त सेयं खलु देवाणुप्पिया! अहं तामलिं बालतवस्सि बलिचंचाए रायहाणीए ठितिपकप्प पकरावेत्तएत्तिकटु अन्नमन्नस्स अंतिए एयमट्ठ पडिसुणेति त्ता चलिचंचाए रायहाणीए मझमझेणं निम्गच्छन्ति त्ना जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छन्ति त्ता वेउब्वियसमुग्धाएणं समोहगंति जाव उत्तरवेउब्बियाई रूवाई विकुव्वंति, ताए उकिट्ठाए तुरियाए चलाए चंडाए जइणाए छेयाए सीहाए सिग्याए उद्धृयाए दिव्वाए देवगतिए तिरियमसंखेजाणं दीवसमुदाणं मझमझेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती नगरी जेणेच तामली मोरियपुत्ते तेणेव उवागच्छति ता तामलिस्स बालतवस्सिस्स उप्पि सपक्खि सपडिदिसि ठिच्चा दिव्वं देविढि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं वत्तीसइविहं नट्टविहिं उपदंसंति ना तामलिं बालतवस्सि तिक्सुत्तो आयाहिणं पयाहिणं करेंति त्ता बंदति नमसंति त्ता एवं वदासी-एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया! चलिचंचा रायहाणी अजिंदा अपुरोहिया अम्हेऽविय णं देवाणुप्पिया! इंदाहीणा इंदाहिडिया इंदाहीणकज्जा तं तुम्भे णं देवाणुप्पिया ! बलिचंचारायहाणिं आढाह परियाणह सुमरह अट्ठ बंधह निदानं पकरेह ठितिपकप्पं पकरेह, तते णं तुम्भे कालमासे कालं किचा बलिचंचारायहाणीए उववजिस्सह, तते गं तुम्मे अम्हं इंदा मविस्सह, तए णं तुम्भे अम्हेहिं सद्धिं दिव्वाई भोगभोगाई मुंजमाणा विहरिस्सह, तए णं से तामली बालतपस्सी तेहिं चलिचंचारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहि देवीहि य एवं वुत्ते समाणे एयम१नो आढाइ नो परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते पलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तचंपि तिक्खुत्तो आयाहिणप्पयाहिणं करेति त्ता जाव अम्हाणं च देवाणप्पिया ! बलिवंचारायहाणी अजिंदा जाव ठितिपकप्पं पकरेह जाव दोचंपि तचंपि एवं वृत्ते समाणे जाव तुसिणीए संचिट्ठद. तए णं ते बलिचंचारायहाणिवत्थन्वया नहवे असुरकुमारा देवा य देवीओ य तामलिणा चालतपस्सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसि पाउम्भूया तामेव दिसि पडिगया। १३४॥ तेणं कालेणं० ईसाणे कप्पे अणिंदे अपुरोहिए याचि होत्या, तते णं से तामली चालतवस्सी बहुपडिपन्नाई सद्धिं वाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अनाणं सित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिसए विमाणे उक्वायसभाए देवसयणिजंसि देवदूसंतरिए अंगुलस्स असं. खेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविदत्ताए उबवणे, तए णं से ईसाणे देविंद देवराया अहुणोपवने पंचविहाए पजत्तीए पजत्तीभावं गच्छति, तं०-आहारप० जाव भासमणपजत्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं चालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उपवणं पासित्ता आसुरुत्ता कुविया चंडिकिया मिसिमिसेमाणा बलिवंचाराय० मझमझेणं निम्गच्छति त्ता ताए उकिट्ठाए जाय जेणेव मारहे वासे जेणेव तामलित्ती नयरी जेणेच तामलिस्स बालतबस्सिस्स सरीरए तेणेव उवागच्छंति त्ता चामे पाए सुचणं बंधति त्ता तिक्खुत्तो मुहे उठूहंति त्ता तामलित्तीए नगरीए सिंघाडगतिगचउक्चचरचउम्मुहमहाप. हपहेस आकड्ढविकदिंढ करेमाणा महया २ सदेणं उग्योसेमाणा २एवं वयासि-केस णं भो ! से तामली बालतय० सयंगहियलिंगे पाणामाए पवजाए पचहए ? केसणं भो! ईसाणे कप्पे ईसाणे देविंदै देवराया इति कटु तामलिरस बालतय० सरीरयं हीलंति निंदति खिसंति गरिहिंति अवमति नजति तालेंति परिवहति पव्वति आकड्दक्किहिंद करेंति हीलेत्ता जाव आकविकट्टि करेत्ता एगंते एडंति त्ता जामेच दिसि पाउम्भूया तामेव दिसि पडिगया। १३५। तए णं ते ईसाणकापवासी बह वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्यएहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स चालतवस्सिस्स सरीरयं हीलिजमाणं निदिजमाणं जाव आकट्टविकटिं कीरमाणं पासंति त्ता आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंद देवराया तेणेव उवागच्छति त्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं बद्धाति त्ता एवं वदासी-एवं खलु देवाणुप्पिया पलिचंचारापहाणिवत्यच्चया पहवे असुरकुमारा देवा य देवीओय देवाणुप्पिए कालगए जाणिना ईसाणे कप्पे दत्ताए उपयले पासेता आसुरुत्ता जाप एगते एडेति त्ता जामेष १८३ श्रीभगवत्यंग-सतं.९३
मुनि दीपरत्नसागर