________________
कइ कम्मप्पगडीओ पं०१, गोयमा ! अट्ठ कम्मप्पगडीओ पं०, एवं जहा एगिंदियसएसु अणंतरोववन्नगउद्देसए तहेब पन्नत्ताओ तहेव बंधंति तहेब वेदेति जाव अनंतरोववन्नगा वायर वणस्सइकाइया, अणंतरोववनगएगिंदिया णं भंते! कओ उववज्जति० ? जहेब ओहिओ उद्देसओ भाणओ तहेव, अणंतरोववन्नगएगिंदियाणं भंते! कति समुग्धाया पं० १. गोयमा ! दोन समुग्धाया पं० [सं० वेदणासमुग्पाए य कसायसमुग्धाए य, अनंतशेववन्नगए गिंदिया णं भंते! किं तुतीया तुडविसेसाहियं कम्मं पकरेंति ०१ पुच्छा तहेब, गोयमा ! अस्थेगइया तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्येगइया तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति, से केणट्टेणं जाव वेमायविसेसाहियं कम्मं पकरेंति ?, गोयमा ! अनंतशेववन्नगा एगिंदिया दुबिहा पं० तं० अत्येगइया समाउया समोववन्नगा अत्येगइया समाउया विसमोववन्नगा, तत्थ णं जे ते समाउया समोवबन्नेगा ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लद्वितीया बेमायविसेसाहियं कम्मं पकरेंति, से तेणद्वेणं जाव वेमायविसेसाहियं कम्मं पकरेंति । सेवं भंते!२त्ति । ८५३ ॥ श० ३४ उ० २ ॥ कइविहा णं भंते! परंपरोववन्नगा एगिंदिया पं० १, गोयमा ! पंचविहा परंपरोववन्नगा एगिंदिया पं० तं० पुढविकाइया० भेदो चउकओ जाव वणस्सइकाइयत्ति, परंपरोववन्नगअपज्जत्तसुडुमपुढवीकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए त्ता जे भविए इमीसे रयणप्पभाए पुढवीए जाव पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढवीकाइयत्ताए उवव एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतोत्ति, कहिनं भंते! परंपरोववन्नगवायरपुढवीकाइयाणं ठाणा पं० १. गोयमा सहाणेणं अट्ठसु पुढवीसु एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लद्वितीयत्ति सेवं भंते! २त्ति । श०३४ उ०३। एवं सेसावि अट्ठ उद्देसगा जाव अचरमोत्ति, नवरं अनंतरा अणंतरसरिसा परंपरा परंपरसरिसा चरमा य अचरमा य एवं चैव एते एकारस उद्देसगा । ८५४। पढमं एगिंदियसेढीसयं ॥ श० ३४ उ० ४ ११ ॥ कइविहाणं भंते! कण्हलेस्सा एगिंदिया पं० १, गोयमा पंचविहा कण्हलेस्सा एगिंदिया पं० भेदो चउक्कओ जहा कव्हलेस्सएगिंदियसए जाब वणस्सइकाइयत्ति, कण्हलेस्सअपज्जत्तसुहुमपुढवीकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले एवं एएणं अभिलावेणं जहेब ओहिउद्देसओ जाय लोगचरिमंतेत्ति सव्वत्थ कण्हलेस्सेसु चेव उववाएयब्बो, कहिनं भंते! कण्हलेस्सअपज्जत्तवायरपुढवीकाइयाणं ठाणा पं० १. एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुल्लडिइयत्ति । सेवं भंते! रत्ति । एवं एएणं अभिलावेणं जहेब पढमं सेढिसयं तहेव एक्कारस उद्देसगा भाणियव्वा । उ०११ वितियं एगिंदियसेढिसयं ॥ एवं नीललेस्सेहिवि तइयं सयं ॥ काउलेस्सेहिवि सयं एवं चैव चउत्थं सयं ॥ भवसिद्धियणहेवि सयं पंचमं ॥ कड़विहा णं भंते! अणंतरोववन्नकण्डलेस्सभवसिद्धिया एगिंदिया पं० १. जहेव अणंतरोववनउद्देसओ ओहिओ तहेव, कइविहा णं भंते! परंपरोववन्नगा कण्हलेस्सभवसिद्धिया एगि दिया पं०१, गोयमा ! पंचविहा परंपरोववन्नगकण्डलेस्सभवसिद्धियएगिंदिया पं०, ओहिओ भेदो चउकओ जाव वणस्सइकाइयत्ति, परंपरोववन्नकण्डलेस्सभवसिद्धियअपजत्तसुहुमपुढवीकाइए णं भंते! इमींसे रयणप्पभाए पुढवीए०१ एवं एएणं अभिलावेणं जहेब ओहिओ उद्देसओ जाव लोयचरमंतेत्ति, सव्वत्थ कण्हलेस्सेसु भवसिदिए उपवाएयब्यो, कहिनं भंते! परंपरोववञ्चकण्हलेस्सभवसिद्धियपजत्तवायरपुढवीकाइयाणं ठाणा पं० १, एवं एएणं अभिलावेणं जहेब ओहिओ उद्देसओ जाव तुइइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएडिबि तहेव एकारसउद्देसगसंजुत्तं सतं ॥ छहं सतं ॥ नीललेस्सभवसिद्धियएगिदिएस सयं सत्तमं । एवं काउलेस्सभवसिद्धियएगिंदियेहिवि सयं ॥ अट्टमं सयं ॥ जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिवि चत्तारि सयाणि भाणियच्वाणि, नवरं चरमअचरमवज्जा नव उद्देसगा भाणियव्वा, सेसं तं चैव । उ०९.९-१२ सयाणि । एवं एयाई वा रस एगिंदियसेढीसयाई। सेवं भंते! २त्ति जाव विहरइ । ८५५| एगिंदियसेढिसयं ॥३४॥ फफ कइ णं भंते! महाजुम्मा पं० १. गोयमा ! सोलस महाजुम्मा पं० नं०कडजुम्मकडजुम्मे कडजुम्मतेओगे कडजुम्मदावरजुम्मे कडजुम्मकलियोगे तेओगकडजुम्मे तेओगतेओगे तेओगदावरजुम्मे तेओगकलिओए दावरजुम्मकडजुम्मे दावरजुम्मतेओए दावरजुम्मदावरजुम्मे दावरजुम्मकलियोगे कलिओगकडजुम्मे कलियोगतेओंगे कलियोगदावरजुम्मे कलियोगकलिओगे, से केणद्वेणं भंते! एवं वृच्चइ सोलस महाजुम्मा पं००- कडजुम्मकडजुम्मे जाब कलियोगकलियोगे ?, गोयमा! जे णं रासी चउकएणं अवहारेणं अवहीरमाणे चउपजवसिए जेणं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जे णं रासी चउकएणं अवहारेणं अबहीरमाणे तिपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मतेयोए, जेणं रासी चउकएणं अवहारेणं अवहीरमाणे दुपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मदावरजुम्मे, जे णं रासी चउकएणं अवहारेण अवहीरमाणे एगपज्जबसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे, जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जेणं तस्स रासिस्स अवहारसमया तेयोगा सेत्तं तेओगकडजुम्मे, जेणं रासी चउकएणं अवहा३९७ श्री भगवत्यं सत- ३५
मुनि दीपरत्नसागर