________________
अहेलोग जाव समोहणित्ता जे भविए समयखेत्ते अपज्जत्तवायरते उकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा! दुसमइएण वा तिसमइएण वा विग्गणं उबवज्जेज्जा, से केणट्टेणं० १, एवं खलु गोयमा! मए सत्त सेढीओ पं० तं० उज्जुआयता जाव अदचकवाला, एगओवंकाए सेटीए उववजमाणे दुसमइएणं विग्गणं उववज्जेज्जा दुहओवंकाए सेढीए उववज्जमाणे तिसमइएणं चिग्गहेणं उववज्जेज्जा से तेणट्टेणं, एवं पज्जत्तएमुवि बायरतेउकाइएस उबवाएयच्चो, बाउकाइयवणस्स इकाइयत्ताए चकरणं भेदेणं जहा आउकाइयत्ताए तहेव उववाएयब्बो २०, एवं जहा अपज्जत्तमुदुमपुढचिकाइयस्स गमओ भणिओ एवं पज्जत्तमुदुमपुढवीकाइयस्सवि भाणियव्त्रो, तहेव बीसाए ठाणेसु उववाएयब्बो ४०, अहोलोयखेत्तनालीए बाहिरिले खेत्ते समोहए त्ता एवं बायरपुढवीकाइयस्सवि अपज्जत्तगस्स पज्जत्तगस्स य भाणियव्वं ८०, एवं आउक्काइस चव्विहस्सवि भाणियव्वं १६०, सुडुमतेडकाइयस्स दुविहस्सवि एवं चैव २००, अपज्जत्तवायरते उकाइए णं भंते! समयखेत्ते समोहए ता जे भविए उढलोगखेत्तनालीए बाहिरि खेत्ते अपज्जत्तमुदुमपुढवीकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा १, गोयमा! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गण उबवजेज्जा, सेकेणट्टेणं० अट्ठो जहेब रयणप्पभाए तहेव सत्त सेढीओ एवं जाव अपजत्तवायरते उकाइए णं भंते! समयखेत्ते समोहए ता जे भविए उड्ढलोगखेत्तनालीए वाहिरिले खेले पज्जतमुहुमतेडकाइयत्ताए उववज्जित्तए से णं भंते! सेसं तं चेव, अपजत्तवायरते उक्काइए णं भंते! समयखेत्ते समोहए ता जे भविए समयखेत्ते अपज्जत्तवायरलेउका इयत्ताए उपवजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेजा १, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उपवज्जेज्जा से केणट्टेणं ? अट्टो जहेव रयणप्पभाए तहेव सत्त सेडीओ, एवं पज्जत्तवायरते उकाइयत्ताएऽवि वाउकांइएस य वणस्सइकाइएस य जहा पुढवीकाइएस उववाइओ तहेव चउकएणं भेदेणं उनवाएयव्वो, एवं पज्जत्तवायरतेउकाइओवि एएस चेव ठाणेसु उववाएयब्बो वाउक्काइयवणस्सइकाइयाणं जहेव पुढवीकाइयत्ते उववाओ तहेब भाणियच्चो, अपजत्तमुदुमपुढवीकाइए णं भंते! उड्ढलोगखेत्तनालीए बाहिरिले खेत्ते समोहए ता जे भविए अहेलोगखेत्तनालीए बाहिरिले खेत्ते अपजत्तमुहमपुढवीकाइयत्ताए उववज्जित्तए से णं भंते! कइस०१, एवं उड्ढलोगखेत्तनालीए वाहिरि खेत्ते समोहयाणं अहेलोगखेत्तनालीए वाहिरिले खेत्ते उववजन्तयाणं सो चेव गमओ निरवसेसो भाणियब्बो जाव बायरवणस्सइकाइओ पज्जत्तओ बायरवणस्सइकाइएस पत्तासु उववाइओ, अपज्जत्तसुमपुढवीकाइए णं भंते! लोगस्स पुरच्छिमिले चरिमंते समोहए त्ता जे भविए लोगस्स पुरच्छिमि चेव चरिमंते अपज्जत्तमुहुमपुढवीकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जति ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गणं उववज्जति, से केणट्टेणं भंते! एवं वुञ्चइ एगसमइएण वा जाव उपवज्जेज्जा ?, एवं खलु गोयमा मए सत्त सेडीओ पं० तं० उज्जुआयता जाव अदचकवाला, उज्जुआययाए सेडीए उपवज्जमाणे एगसमइएणं विग्गणं उववज्जेज्जा एगओवंकाए सेडीए उबवज्जमाणे दुसमइएणं विग्गहेणं उबव० दुहओ वंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए से णं तिसमइएर्ण विग्गणं उववज्जेज्जा जे भविए विसेद्धिं उववज्जित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा, से तेणद्वेणं जाव उववज्जेज्जा, एवं अपज्जत्तमुहुमपुढवीकाइओ लोगस्स पुरच्छिमि चरिमंते समोहए त्ता लोगस्स पुरच्छिमिले चेव चरिमंते अपज्जत्तएस पज्जत्तएस य सुहुमपुढवीकाइएस सुहुमआउकाइएस अपज्जत्तएस पज्जत्तएस मुहुमतउक्काइएस अपज्जत्तएस पज्जत्तएस य सुहुमबाउकाइएस अपज्जत्तएमु पज्जत्तएस वायरवाउकाइएस अपज्जत्तएसु पज्जत्तएस सुहुमवणस्सइकाइएस अपज्जत्तएस पजत्तएस य वारससुवि ठाणेसु एएणं चैव कमेणं भाणियच्वो, सुदुमपुढवीकाइओ अपज्जत्तओ एवं चैव निरवसेसो वारसमुवि ठाणेसु उबवायच्वो २४, एवं एएणं गमएणं जाव सुदुमवणस्सइकाइओ पज्जतओ सुमवणस्सइकाइएस पज्जत्तएस चैव भाणियब्बो, अपज्जत्तसुडुमपुढवीकाइए णं भंते! लोगस्स पुरच्छिमि चरिमंते समोहए ता जे भविए लोगस्स दाहिणिडे चरिमंते अपज्जत्तसुडुमपुढवीकाइएस उबवज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा १, गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जइ, से केणणं भंते! एवं बुच्चइ०१, एवं खलु गोयमा मए सत्त सेडीओ पं० तं०. उज्जुआयता जाव अचकवाला, एगओवंकाए सेटीए उपजमाणे दुसमइएणं विग्गहेणं उपवज्जइ दुहओबकाए सेटीए उववज्जमाणे जे भविए एगपयरंमि अणुसेढीओ उपवजित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा जे भविए पिसेटिं उपवज्जित्तए से णं चउसमइएणं विग्गणं उववज्जेज्जा, से तेणद्वेणं गोयमा०, एवं एएणं गमएणं पुरच्छिमिले चरिमंते समोहए दाहिणि चरिमंते उबवाएयव्वो जाव सुदुमवणस्सइकाइओ पज्जत्तओ मुहमवणस्सइकाइएसु पज्जत्तएस चेव, सब्बेसिं दुसमइओ तिसमइओ चउसमइओ विग्गहो भाणियव्वो, अपज्जत्तमुहमपुढचीकाइए णं भंते! लोगस्स पुरच्छिमिले चरिमंते समोहए ना जे भविए ३९५ श्रीभगवत्यं सतं- ३४
मुनि दीपरत्नसागर