________________
PORNSPE488487CARRYIRSNOPHENRBELOPICSSIPORYRHAB%85-161058-PRIMASP048P8WEBAAPIONSHI882
मत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतिस्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पचोरुभइ त्ता जेणेव मालयाकच्छए तेणेव उवा ता मालयाकच्छगं अंतो २ अणुपविसइ त्ता महया २ सद्देणं कुहकहस्स परुन्ने, अजोत्ति समणे भगवं महावीरे समणे निगथे आमंतेति त्ता एवं वयासी-एवं खलु अज्जो ! ममं अंतेवासी सीहे नाम अणगारे पगइभदए तं चेव सव्वं भाणियव्वं जाब परुन्ने, तं गच्छह णं अजो! तुझे सीहं अणगारं सहह, तए णं ते समणा
माणा समणं भगर्व महावीरं वनात्ता समणस्स भग०म० अंतियाओ साणकोद्रयाओ चेडयाओ पडिनिक्खमंतिता जेणेव मालया. कच्छए जेणेव सीहे अणगारे तेणेव उवागच्छंति त्ता सीहं अणगारं एवं वयासी-सीहा! तव धम्मायरिया सद्दावेति, तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सदि मालुयाकच्छगाओ पडिनिक्खमति त्ता जेणेव साणकोट्ठए चेहए जेणेव समणे भगवं महावीरे तेणेव उवा०त्ता समणं भगवं महावीरं तिक्खुत्तो आ० जाव पज्जुवासति, सीहादी समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेयारुवे जाच परुने, से नूणं ते सीहा ! अढे समढे?, हंता अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुतस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहनं अन्नाई अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तं गच्छ णं तुम सीहा ! मेंढियगाम नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहाचतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अस्थि से अन्ने पारियासिए मज्जारकडए कुकुडमंसए तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे हद्द्तुढे जाव हियए समणं भगवं महावीरं वंदइ० अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति त्ता जहा गोयमसामी जाव जेणेव समणे म०म० तेणेव उवा०त्ता समणं भ० महा० वंदन०त्ता समणस्स भ० महा० अंतियाओ साणकोट्ठयाओ चेइयाओ पडिनिक्खमति ता अतुरिय जाव जेणेव मेंढियगामे नगरे तेणेव उवा० मेंढियगाम नगरं मज्झमझेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवा०त्ता रेवतीए गाहावतिणीए गिहं अणुप्पविट्टे, तए णं सा रेवती
पासतित्ता हट्टतुट्ठ०खिप्पामेव आसणाओ अब्भुट्टेइत्ता सीहं अणगारं सत्तट्ट पयाई अणुगच्छदत्ता तिक्खुत्तो आया०वंदति एवं बयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं?, तएणं से सीहे अणगारे रेवति गाहावइणिं एवं वयासी-एवं खलु तुमे देवाणुप्पिए! समणस्स अट्टाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्यो, अस्थि ते अन्ने पारियासिए मजारकडए कुकुडमंसए एयमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावइणी सीहं अणगारं एवं वयासी-केस णं सीहा !से णाणी वा तवस्सी वा जे णं तव एस अट्टे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुमं जाणासि?,एवं जहा खंदए जाव जओणं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयम१ सोच्चा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवात्ता पत्तगं मोएति त्ता जेणेव सीहे अणगारे तेणेव उवात्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं संमं निस्सिरति, तए णं रेवतीए गाहावतिणीए तेणं दव्वसुदेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबढे जहा विजयस्स जाव जम्मजीवियफले २, तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति त्ता मेंढियगाम नगरं मझमझेणं निग्गच्छति त्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति त्ता समणस्स भगवओ महावीरस्स पाणिसितं सवं संमं निस्सिरति, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवति, तएणं समणस्स० तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हढे जाए आरोगे बलियसरीरे तुहा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावियाओ तुट्ठा देवा तुट्ठाओ देवीओ
मणुयासुरे लोए तुट्टे, हढे जाए समणे भगवं महावीरे २१५५७। भंतेत्ति भगवं गोयमे समणं भगवं महाबीरं वंदति एवं क्यासी-एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजा-2 णवए सव्वाणुभूती नाम अणगारे पगतिभदए जाब विणीए, से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं गए कहिं उववन्ने?, एवं खलु गोयमा! मम अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगइभदए जाब विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्डे चंदिमसूरियजावबंभलंतकमहासुके कप्पे बीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्यंगतियाणं देवाणं अट्ठारस सागरोवमाई ठिती पं० तत्थ णं सव्वाणुभूतिस्सवि देवस्स अट्ठारस सागरोवमाई ठिती पं०, से णं भंते ! सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाच महाविदेहे वासे सिज्झिहिति जाय अंतं करेहिति, एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खत्ते नाम अणगारे पगइभदए जाव विणीए, से णं भंते! तदा णं गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे कालगए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, एवं खल गोयमा! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगइभदए जाब विणीए, सेणं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे ३१५ श्रीभगवत्यंग - सत-१५
मुनि दीपरत्नसागर