________________
नट्टे चरिमे अंजलिकम्मे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिणीए चडवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं, जंपिय अज्जो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ तस्सविय णं वञ्चस्स पच्छादण्डयाए इमाई चत्तारि पाणगाई पन्नवेति से किं तं पाणए ?, पाणए चउब्विहे पं० तं० गोपुट्ठए हत्थमहियए आयवतत्तए सिलाप भट्टए, सेत्तं पाणए से किं तं अपाणए ?, अपाणए चविहे पं० तं० थालपाणए त ( SH ) यापाणए सिंबलिपाणए सुदपाणए से किं तं थालपाणए १, २ जण्णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगहत्थेहिं परामुसइ न य पाणियं पियइ सेत्तं थालपाणए से किं तं तयापाणए १, २ जण्णं अंचं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियइ सेत्तं तयापाणए से किं तं सिंबलिपाणए १, २ जण्णं कलसंगलियं वा मुम्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए, से किं तं सुद्धपाणए १, २ जण्णं छम्मासे सुखाइमं खाइति दो मासे पुढविसंथारोवगए दो मासे कट्टसंथारोवगए दो मासे दब्भसंथारोवगए, तस्स णं बहुपडिपुन्नाणं छष्टं मासाणं अंतिमराइए इमे दो देवा महढिया जाब महेसक्खा अंतियं पाउन्भवंति, तं० पुन्नभद्दे य माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामसंति जे णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति, जे णं ते देवे नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, सेणं सरणं तेएणं सरीरगं झामेति ता तओं पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए, तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजीविओवासए परिवसइ अड्ढे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अम्भस्थिए जाव समुप्पज्जित्था किंसंठिया हल्ला पं० १ तए णं तस्स अयंपुलस्स आजीओवासगस्स दोचंपि अयमेयारूवे अग्भन्थिए जाव समुप्पज्जित्था एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी इहेब सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे काडं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकट्टु एवं संपेहेति त्ता का जाव जलते व्हाए कय जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति त्ता पायविहारचारेण सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवा ० त्ता पासइ गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंत्रकूणगहत्थगयं जाव अंजलिकमं करेमाणं सीयलएणं मट्टिया जाब गायाई परिसिंचमाणं पासइ त्ता लजिए विलिए विड्डे सणियं २ पचोसकइ तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पश्चोसकमाणं पासंति त्ता एवं क्यासीएहि ताव अयंपुला ! एतओ, तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वृत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ ता आजीविए घेरे वंदति नम॑सति ता नच्चासन्ने जाव पज्जुवास, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं व० से नृणं ते अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पं० १. तए णं तव अयंपुला! दोच्चंपि अयमेयाः तं चैव सव्वं भाणियव्वं जाव सावस्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए, से नृणं ते अयंपुला ! अट्ठे समट्ठे ?, हंता अस्थि, जंपिय अयंपुला ! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलि करेमाणे विहरति तत्थवि णं भगवं इमाई अट्ठ चरिमाई पं० तं० चरिमे पाणे जाव अंतं करेस्सति, जेऽवि य अयंपुला ! तव धम्मायरिए धम्मोपदेसर गोसाले मंखलिपुत्ते सीयलएणं मट्टिया जात्र विहरति तत्यवि णं भगवं इमाई चत्तारि पाणगाई चत्तारि अपाणगाई पं०, से किं तं पाणए १, २ जाव तओ पच्छा सिज्झति जाव अंतं करेति तं गच्छ णं तुमं अयंपुला एस चैव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरेहिति, तए णं से अयंपुले आजीवियोवासए आजीविएडिं थेरेहिं एवं वृत्ते समाणे हट्टतुट्टे उडाए उद्वेति ता जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंधकूणगण्डावणट्टयाए एगंतमंते संगारं कुव्वन्ति, तर णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छ ता अंबकूणगं एगंतमंते एडेइ, तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवागः त्ता गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासी से नूणं अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्यमागए, से नूर्ण अयंपुला! (प्र० अस्थि) अट्ठे समट्ठे ?, हंता अस्थि, तं नो खलु एस अंबकूणए, अंबचोयए णं एस, किंसंठिया हल्ला पं०१, बंसीमूलसंठिया हल्ला पं०, बीणं वाएहि रे ३१३ श्रीभगवत्यंग - स-२५
मुनि दीपरत्नसागर