________________
तीस बासाई आगारवासमज्झे (ज्झा पा० ) वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एवं देवदुसमादाय मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए, तर णं अहं गोयमा पढमं वासावास अदमामंअदमासेणं खममाणे अट्टियगामं निस्साए पढमं अंतरावास वासावास उबागए. दोघं वासं मासमासेणं सममाणे पुव्वाणुपुच्चि चरमाणे गामाणुगामं दृइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामिता अहापडिरूवं उग्गहं ओगिण्हामि ता तंतुवायसालाए एगदेसंमि वासावासं उबागए, तए णं अहं गोयमा ! पढमं मासखमणं उपसंपजित्ताणं विहरमि, तए णं से गोसाले मंखलिपुत्ते चित्तफलत्थगए मंखत्तणेणं अप्पाणं भावॆमाणे पुत्र्त्राणुपुच्विं चरमाणे जाव दुइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छइ ना तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति ता गर्यागडे नगरे उच्चनीय जाव अन्नत्थ कल्यवि वसहि अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावास उवागए जत्थेव णं अहं गोयमा, तर णं अहं गोयमा ! पढममासक्खमणपारणगंसि तंतुवायमालाओ पडिनिक्वमामि त्ता गाउंदाबाहिरियं मज्झ मज्झेणं जेणेव रायगिह नगरे तेणेव उवा ता रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविट्टे, तए णं से विजए गाहावती ममं एजमाणं पासति त्ता हतुः खिप्पामेव आसणाओं अच्भुट्टेइ ता पाय पीढाओ पचोरहइ ता पाउयाओ ओमुयइ ता एगसाडियं उत्तरासंगं करेति त्ता अंजलिमउलियहत्थे ममं सत्तट्ट पयाई अणुगच्छ ता ममं तिक्खुत्तो आग्राहिणपयाहिणं करेति त्ता ममं वंदनि नममति ता ममं बिठलेणं असणपाणखाइमसाइमेणं पडिलाभेस्वामित्तिकट्टु तुट्टे पडिला भेमाणेऽवि तुट्ठे पडिलाभितेऽथि लुट्ठे, तर णं तस्स विजयस्स गाहावइस्स तेणं दच्वसुद्वेगं दायगसुद्वेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्देणं दाणेणं मए पडिलाभिए समाणे देवाउए निबड़े संसारे परितीकए. गिहंसि य से इमाई पंच दिव्वाई पाउञ्भूयाई तं वसुधारा बुट्टा दसद्धयने कुसुमे निवातिए चेटुक्सेवे कए आहयाओ देवदुंदुभीओ अंतरावि य णं आगासे अहो दाणेर नि घुडे. तए णं रायगिह नगर सिंघाडगजाबपद्देसु बहुजणो अन्नमन्नस्स एवमाइखइ जाव एवं परुवेइ-धन्ने णं देवाणुप्पिया ! विजए गाहावती कयत्थे णं देवाणुप्पिया! विजये गाहावई कयपुत्रे णं देवाप्पिया! बिजए गाहावई कयलक्षणे णं देवाप्पिया ! विजये गाहावई कया णं लोया देवाणुपिया विजयस्स गाहावइस्स ल णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले विजयस्स गाहाबइस्स जस्स णं गिहंसि तहारूवे साधु साधुरूवे पहिलाभिए समाण इमाई पंच दिव्वाई पाउञ्भ्याइं तंत्र-वसुधारा वृद्धा जाव अहो दाणे २ घुडे. तं धन्ने कयत्थे कयपुने कयलक्लणे कया णं लोया सुलदे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स २. तए णं से गोसाले मंखलिपुत्तं बहुजणस्स अंतिए एयमहं सोचा निसम्म सम्प्पन्नसंसए समुप्पन्न कोउ जेणेव विजयस्त गाहावइस्स गिहे तेणेव उवागच्छइ त्ता पासइ बिजयस्स गाहावइस्स गिहंसि वसुहारं बुई दसद्धवन्नं कुसुमं निवडियं ममं चणं विजयस्स गाहावइस्स गिहाओ पडि निक्खममाणं पासति त्ता हट्टे जेणेव ममं अंतिए तेणेव उवागः त्ता ममं तिक्खुत्ता आयाहिणपवाहिणं करेइ त्ता ममं बंदति नम॑सति त्ता ममं एवं वयासी तुज्झे णं भंते! ममं धम्मायरिया अहनं तुझं धम्मंतेवासी. तए णं अहं गौसालस्स मंखलिपुनस्स एयमहं नो आदामि नो परिजाणामि तुसिणीए संविट्टामि, तए णं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्वमामि ना णादं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला नेणेव उवाः ता दोखं गोयमाः मामखमणं उपसंपत्रित्ताणं विहरामि तए णं अहं गोयमा दोबमासखमणपारणगंसि तंतुवायसालाओ पडिनिक्समामि त्ता नालंद बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आणंदस्स गाहावइस्स सिहं अणुष्पविट्टे, तए णं से आणंदे गाहावती ममं एजमाणं पासति एवं जहेव विजयरस नवरं ममं बिउलाए खजगविहीए पडिलाभेस्सामीति तुटठे सेसं तं चैव जाव तथं मासखमण उवसंपजित्ताणं विहरामि तए णं अहं गोयमा ! तचमासखमणपारणगंसि तंतुवायमालाओ पडिनिक्खमामि ना तहेब जाव अडमाणे मुदस्स गाहाबइस्स गिहं अणुपविट्ठे, तए णं से सुगंदे गाहावती एवं जहेब विजए गाहावती नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति मं तं चेत्र जात्र घडत्थं मासखमणं उपसंपजित्ताणं विहरामि तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोडाए नामं सन्निवेसे होत्या सन्निवेसवन्नाओ. तत्थ णं कोहाए संनिवेसे बहुले नाम माहणे परिवसइ | अड्ढे जाव अपरिभूए रिउब्वेय जाव सुपरिनिट्ठिए याचि होत्था, नए णं से बहुले माहणे कत्तियचाउम्मासियपाडियगंसि विउलेणं महूघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था. तए णं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनियमामि ना णादं बाहिरियं मज्झमज्झेणं निग्गच्छामि त्ता जेणेव कोल्लाए संनिवेसे तेणेव उवागच्छामि त्ता कुल्लाए सन्निवेसे उच्चनीय जाव अडमाणस्स बहुलस्स माहणस्स गिहं अणुष्पविटले. तए णं से बहुले माहणे ममं एनमाणं तहेब जाव ममं विउलेणं मद्दषयसंजुत्तणं परमश्रेणं पडिला भेस्सामीति तुटट्ठे से जहा विजयस्स जाव बहुले माहणे २. तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिद्धे नगरे सब्भितरखाहिरियाए ममं सव्वओ सरांना मम्गणगवेसणं करेति ममं कन्थवि सुतिं या म्युतिं या पवत्ति वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छ साडियाओ य पा (भं पा० )डियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणं आयामेनि ना सउनरोदनं मुंडं कारेति ना तंतुवायसालाओ पडिनिक्समति त्ता णालंद बाहिरियं मज्झमज्झेण निग्गच्छ ता जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छइ. तए णं तस्स कोल्लागस्स संनिवेसम्स बहिया २ बहुजणो अन्नमन्नम्म एवमाइक्र्खात जाब परूवेनि-धन्ने णं देवाशुप्पिया! बद्दले मादणे तं चैव जाव जीवियफले बहुलस्स माहणस्स २ तर णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म अयमेयारूत्रे अम्भस्थिए जाव समुप्पजित्था जारिमिया णं ममं धम्मायग्यिस्म धम्मोवदेसगम्स समणस्स भगवओ महावीरस्स इड्ढी जुत्ती जसे बले वीरिए पुरिसकारपरकमे लद्धे पत्ते अभिसमन्नागए नो खलु अस्थि तारिसिया अन्नरस कम्पइ तहारुबस्स समणस्म वा माहणस्स वा इड्ढी जत्ती जाब परकमे लदे पत्ते अभिसमन्नगए तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सतीतिकट्टु कोड़ागसन्निवे में सम्भितरबाहिरिए ममं मध्यओ समंता मग्गणगवेसणं करेइ ममं सबओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए मए सद्धि अभिसमन्नागए. तए णं से गोसाले मंखलिपुत्ते हट्टतुट्टे ममं तिक्खुत्तो आया ३०७ श्रीभगवन्तं
मुनि दीपरत्नसागर
44508