________________
अवोहिया कम्ता परपाण परियात्रणकरा कज्जति ततो विपडिविरता जावजीवाए, से जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तणिक्खेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिया मणसमिया वयसमिया कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुढा अणासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइव मुकतोया संखो इव णिरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धा सारदसलिलं व सुद्धहियया पुक्खरपत्तं व निरुवलेवा कुम्मो इव गुत्तिंदिया विहग इव विप्पमुक्का वग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जातत्थामा सीहो इव दुदरिसा मंदरो इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दिनतेया जबकंचणगं (प्र० कणगं) व जातरूवा वसुंधरा इब सबफासविसहा सुहुयहुयासणोविव तेयसा जलता, णत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउविहे पण्णत्ते, तंजहा- अंडएड वा पोयएड वा उम्गद्देड वा पग्गहेइ वा, जन्नं जन्नं दिसं इच्छंति तन्नं तन्नं दिसं अपडिवदा सुइया लहुभूया अप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तेसिं णं भगवंताणं इमा एतारूचा जायामायावित्ती होत्या, तंजा- चउत्थे भत्ते छुट्टे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए निमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया णिक्खित्तचरया उक्खित्तणिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्रुचरगा असंसट्टचरगा तज्जातसंसट्टचरगादिलाभिया अद्विलाभिया पुलाभिया अपुलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाड्या सुद्धेमणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमढिया निविगइया अमज्जमंसासिणो णो नियामरसभोई ठाणाइया पडिमाठाणाइया उकडुआनिया सज्जिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडुया अणिहा घुतकेसमंसुरोमनहा सवगायपडिकम्मविष्यमुक्का चिठ्ठति, ते णं एतेणं विहारेणं विहरमाणा बहूई बासाई सामन्नपरियागं पाउणति २ बहुबहु आवाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पञ्चक्खन्ति पञ्चखाइत्ता बहूई मत्ताई अणसणाए छेदिति अणसणाए छेदित्ता जस्साए कीरति नग्गभावे मुंडभावे अण्हाणभावे अदंतवणगे अच्छत्तए अणोवाहणए भूमिसेज्जा फलासेज्जा कट्टसेज्जा केसलोए बंभचेरवासे परघरपवेसे लदावलद्वे माणा माणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बाबीसं परीसहोवसग्गा अहियासिज्जति तमहं आराहंति, तमहं आराहित्ता चरमेहिं उस्सासनिस्मासेहिं अनंतं अणुत्तरं निशाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं समुप्पार्डेति समुप्पाडित्ता ततो पच्छा सिज्झति बुज्झति मुच्चंति परिणिधायंति सद्वदुक्खाणं अंतं करेंति, एगचाए पुण एगे भयंतारो भवंति, अवरे पुण पुत्रकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उबवत्तारो भवति, तंजहामहढिएस महज्जुतिएस महापरक्कमेसु महाजसेसु महाबलेस महाणुभावेसु महासुक्खेसु, ते णं तत्थ देवा भवंति महढिया महज्जुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमट्टगंडयलकन्नपीडधारी विचित्तहत्था भरणा विचित्तमालामउलिमउडा कलाणगंधपवरवत्थपरिहिया कलाणगपवरमहाणुलेवणधरा भासुरखोंदी पलंबवणमालधरा दिवेणं रुवेणं दिवेणं वज्रेण दिशेणं गंधणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणेणं दिखाए इड्ढीए दिखाए जुत्तीए दिखाए पभाए दिखाए छायाए दिलाए अच्चाए दिवेणं तेएणं दिशाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकलाणा ठिइकडाणा आगमेसिभद्दया यावि भवति, एस ठाणे आयरिए जाव सङ्घदुक्खपहीणमग्गे एगंतसम्मे सुसाहू, दोच्चस ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥३९॥ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्बइ-इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवति, तंजहा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जात्र धम्मेणं चेत्र वित्तिं कप्पेमाणा विहरंति सुसीला सुइया सुपडियाणंदा साहू एगचाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिक्रिया जाव जे यावण्णे तहप्पगारा सावज्जा अवोहिया कम्र्म्मता परपाणपरितावणकरा कांति ततोऽवि एगचाओ अप्पडिविरया, से जहाणामए समणोवासगा भवति अभिगयजीवाजीवा उवलद्वपुण्णपावा आसपसंवरवेयणाणिज्जराकिरियाद्दिगरणबंधमोक्खकुसला असहेज (जा) देवासुरनागभुवण्णजक्खरक्खसकिन्नरकिंपुरिसगस्टगंधमहोरगाइएहिं देवग णेहिं निम्गंधाओ पावयणाओ अणइक्कमणिजा, इणमेव निग्गंथे पावयणे णिस्संकिया णिकंखिया निष्वितिमिच्छा लट्टा गहिया पुच्छियट्टा विणिच्छियट्टा अभिगयट्टा अट्टिमिजपेम्मारागरत्ता, अयमाउसो ! निम्थे पावयणे अट्ठे अयं परमट्टे सेसे अणट्टे, ऊसियफलिहा अवगुयदुवारा अचियत्तंतेडरपरघरपवेसा चाउद्दसमुद्दिद्वपुण्णिमासिणीस पडिपुत्रं पोसहं सम्म अणुपालेमाणा समणे निम्गंधे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसह भेसज्जेणं पीढफलगसेज्जासंधारएणं पडिला भेमाणा, बहूहिं सीलायगुण६१ सूत्रकृतांगं अय-२
मुनि दीपरत्नसागर