________________
LOKAARYAARAMBAR-3993-
बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ, बलियतरंगे गाए भवइ, किण्हा केसा पलिया भवति, तंजहा-जंपि य इर्म सरीरगं उरालं आहा. रोवइयं एयपि य अणुपुवेणं विप्पजहियवं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगजाणेजा, तं०-जीवा चेव अजीवा चेव, तसा चेव थावरा चेच॥१४॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्नेणवि समारंभाति अण्णंपि समारभंतं समणुजाणंति, इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हति अन्नेणवि परिगिण्हावेति अन्नपि परिगिव्हतं समणुजाणंति, इह खलु गारत्था सारंभा सपरिग्गहा संतेगतिया समणा माहणावि सारंभा सपरिग्गहा अहं खलु अणारंभे अपरिगहे, जे खलु गारत्था सारंभा सपरिम्गहा संतेगतिया समणा माहणावि सारंभा सपरिम्गहा एतेसिं चेव निस्साए चंभचेरखासं बसिस्सामो, कस्स णं तं हेउं ?, जहा पुर्व तहा अवरं जहा अवरं तहा पुवं, अंजू एते अणुवस्या अणुवट्ठिया पुणरवि तारिसमा चेव, जे खलु गारत्था सारंभा सपरिग्गहा संतेगतिया समणा माहणावि सारंभा सपरिग्गहा दुहतो पावाई कुवंति इति संखाए दोहिवि अंतेहिं अदिस्समाणो इति भिक्खू रीएजा, से बेमि पाईणं वा ६ जाव एवं से परिणायकम्मे, एवं से ववेयकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥१५॥ तत्थ खलु भगवता छज्जीवनिकाया हेऊ पण्णत्ता, तंजहा-पुढवीकाए जाव तसकाए, से जहाणामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउद्दिजमाणस्स वा हम्ममाणस्स वा तबिजमाणस्स वा वाडिज्जमाणस्स वा परियाबिजमाणस्स वा किलामिज्जमाणस्स वा उद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सके जीवा सके भूता सवे पाणा सवे सत्ता दंडेण वा जाव कवालेण वा आउबिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिजमाणा वा परियाविजमाणा वा किलामिज्जमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नचा सये पाणा जाव सत्ता ण इंतवा ण अज्जावेया ण परिघेतवा ण परितावेयथा ण उद्दवेयवा, से बेमि जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंतो सन्चे ते एचमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति-सवे पाणा जाव सत्ता ण हंतवाण अजावेयवाण परिघेतवा ण परितावेयवाण उद्दवेयवा एस धम्मे धुवे णीतिए सासए समिच लोग खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाव विरते परिग्गहातो णो दंतपक्खालणेणं | दंते पक्खालेजा णो अंजणं णो वमणं णो धूवणे णो तं परिआविएज्जा॥से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनि डे णो आसंसं पुरतो करेजा इमेण में | दिखूण वा सुएण वामएणवा विन्नाएण वा इमेण वासुचरियतवनियमबंभचेरखासेण इमेण वा जायामायावत्तिएणं धम्मेणं इओचुए पेचा देवे सिया कामभोगाण वसवत्ती सिद्धे वा अदुक्ख
मसु(भासु)भे एत्यपि सिया एत्यविणो सिया, से भिक्खू सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ हैलोभाओ पेज्जाओ दोसाओ कलहाओ अभक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसालाओ इति से महतो आयाणाओ उवसंते उपट्टिए पडि
बिरते से भिक्खु, जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइणो वऽण्णेहिं समारंभावेति अन्ने समारभंतेविनसमणजाणति इति सेमहतो आयाणाओ उपसंते उवट्रिएपडि. विरते से भिक्खू, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हति णो अग्नेणं परिगिण्हावेति अन्नं परिगिण्हतंपि ण समणुजाणति इति से महतो आयाणाओ उवसंते उवहिए पडिविरते, से भिक्खू जंपिय इमं संपराइयं कम्मं कज्जइ णो त सयं करेति णो अण्णाण कारवेति अन्नपि करेंतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवहिए पडिविरते, से भिक्खू जाणेज्जा असणं या ४ अस्सि पडियाए एग साहम्मियं समुहिस्स पाणाई भूताई जीवाई सत्ताई समारंभ समुहिस्स कीतं पामिचं अच्छिज्ज अणिसट्ठ अभिहडं आहटटदेसियं ते चेतिय सिया. तं अह पुण एवं जाणेज्जा विजति तेसि परकमे जस्सट्टाए चेइ सिआ तंजहा-अप्पणो पुत्ताणं धूयाणं सुण्डाणं घाईणं णातीणं राईणं दासाणं दासीर्ण कम्मकराणं कम्मकरीणं आएसाणं पुढोपहेणाए सामासाए पातरासाए सचिही सन्निचए कज्जइ इहमेगेसिं माणवाणं भोयणाए णो सयं मुंजइणो अपणेणं मुंजावेति अपि भुंजतं ण समाजाणइ इति, से महतो आयाणाओ उपसंते उपडिए पडिविरते॥ तत्व भिक्खू परकडं परणिठितमम्गमपायणेसणासद्ध सस्थाईयं सत्यपरिणामियं अविहिसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणवा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहार आहारेज्जा अनं अनकाले पाणं पाणकाले वत्थं वत्यकाले लेणं लेणकाले सयणं सयणकाले, से भिक्खू मायने अनयर दिसं अणुविसं वा पडिवन्ने धम्म आइक्खे विभए किडे उवविएस वा अणुवडिएसु वा सुस्वसमाणेसु पवेदए, संतिविरति उत्सम निधाणं सोयवियं अजवियं महवियं लापवियं अणतिवातियं सधेसि पाणाणं सद्देसि भूताणं जाव सत्ताणं अणुवाई किहए धम्म, से भिक्खू धम्म किमाणे ५५ सूत्रकृतांग-अ-सथा
मुनि दीपरबसागर
8088856039457999453458/4300-439848%AARNSTARMA843933