SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (७) नसुघनघनवारिवरवैनवम् ॥ परमशममिउसममसम महिमोदधे, नंतुमीहामनंतामहं संदधे ॥२॥ पु एयरथसुपथनयनाय वृषनदमौ, विपुलसंसारसरि दोघपुलिनोपमौ ॥ सिफिसिमंतिनीश्रतिवतंसायितौ. संपदे जिनपती अजितशांतीयुतौ ॥३॥ यःसमू हो मुदामजनि जनकांबयो, स्तारमवतारमवगम्य सम्यग्ययोः ॥ गजवृषप्रमुखसुखप्नसंदर्शनात्, तम समवगंतुमन्ये न मन्ये जनाः ॥४॥ जननसमये ययोरसुरसुर नायका, नवनवानेकनेपथ्यपरिधाय काः ॥ विदधुरुत्सवमतुलं गिरौ मंदरे, वासये तो जिनौ निजमनोमंदिरे ॥ ५॥ कोशलापुरवरे पूत विजयोदरं, नूप जितशत्रुकुलकमलवन दिनकरम्॥कि गुणनवशतकर प्रमितवरलूघनं, नौमि कनकानमि नचिन्हम जितं जिनम् ॥ ६॥ गजपुरे विश्वसेनेश कुलभूषणं, रुचिरमचिरांगरुहमनघमृगलक्षणम् ॥ षष्ठयधिकहस्तशतवपुषमुत्तमसुखं, शांतिनाथं च गां गेयगेयत्विषम् ॥ ७॥ जलधिरशनावनीविततवरशा सनं, चिंतितोपस्थितद्विरदतुरगासनम् ॥ ललितलख नाजनाबद्धबहुबर्करं, यो चिरं राज्यमवतःस्म विस्म यकरम् ॥७॥ तदनुदनुजाहितप्रथितमहिमोदयं, व Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003854
Book TitleVidhipaksh Gacchiya Shravakna Daivasikadik Panch Pratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1895
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy