SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (४) पार्श्वजिनः स्तुतः ॥ श्री मेरुतुंगसूरेःस्ता, सर्व सिकिप्रदायकः ॥ ११ ॥ जीरापसीप्रनुः पार्श्व, पा वयोण सेवितः ॥ अर्चितं धरणेंजेण, पद्मावत्या प्रपूजितः ॥ १२ ॥ सर्वमंत्रमयं सर्व, कार्यसिद्धिकरं परम् ॥ ध्यायामि हृदयांऽनोजे, जूतप्रेतप्रणाशकम् ॥१३॥ श्रीमेरुतुंग सूरीजः, श्रीमत्पार्श्वप्रनोः पुरः॥ ध्यानस्थितिं हृदि ध्यायन्, सर्वसि िलन्नेध्रुवम् ॥ १४ ॥ इतिश्रीमेरुतुंगसूरि विरचित जीरापसीपाव स्तवनामक षष्ठस्मरणम् ॥६॥ ___ जं किंचि नाम तिबं, सग्गे पायाल तिरियलो गम्मि ॥जाइं जिणबिंबाइं, ताशं सबा वंदामि ॥१॥ ॥ अथ शक्रस्तव नामा सप्तम स्मरण प्रारंजः॥ ॥ नमुद्रणं अरिहंताणं जगवंताणं ॥१॥ आश गराणं तियराणं सयंसंबुझाणं ॥॥ पुरिसुत्तमा णं पुरिससीहाणं पुरिसवरपुमरीयाणं, पुरिसवरगं ध हबीणं ॥३॥ लोगुत्तमाएं लोगनाहाणं लोग हियाणं लोगपश्वाणं लोगपङोयगराणं ॥४॥ अजयदयाणं चस्कुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ॥५॥ धम्मदयाणं धम्मदेसियाणं धम्मनायगाणं ॥ धम्म धम्मवरचाजरंत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003854
Book TitleVidhipaksh Gacchiya Shravakna Daivasikadik Panch Pratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1895
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy