________________
१२.
पृष्ठांक.
५७७
अनुक्रमणिका. अनुक्रमांक.
ग्रंथोनां नाम. ५ सांजल सयणां साची सुणावं, सांजल सयणानी. .... .... ५७६ ६ जोबनीयांनी मोजां फोजांजाय नगारां देती रे, जोबन अथिरनी. ५७६
निंदा म करजो कोश्नी पारकी रे, निंदावारकनी. .... .... ५६ G धोबीडा तुं धोजे मननुं धोतीयु रे, धोबीमानी...... ....
ए ढंढणशषिजीने वंदना हुँ वारी लाल, ढंढणाषिनी. १० सिरिजंब रे, विनयनक्ति शिरनामीने, मुहपत्तिना पच्चास बोलनी. एन् ११ काया रे वामी कारमी सीचंतारे शुके, काया उपरनी. .... एनए १५ नरजव नयर सोहामणुं वणजारा रे, वणकारानी. ..... .... ५७ए १३ सुन सोदागर बे दिलकी बात हमारी, सोदागरनी. .... एए १४ श्रापस्वनावमां रे, अधू सदा मगनमें रहेनां, थापखलावनी. एएस १५ शोल सतीनां लीजें नाम. शोल सतीयोनी. १६ आतमरामें रे मुनि रमे, आतमशिदानी. .... .... एए? १७ अरिहंत पहेले स्थानक गणीयें, वीश स्थानकना तपनी. .... २७ ए तो नारी रे बारी पुर्गति तणी, शीयलनी. १ए जय जय आरती शांति तुमारी, शांति जिन आरती. २० अप्सरा करती भारती, जिनश्रागें ॥ श्रादिजिन श्रारति. २१ जल नरी संपुटपत्रमां, श्रीजिन नव अंगपूजाना दोहा. .... २२ आरती कीजें पास कुमरकी, श्रीपार्श्वनाथनी आरति. .... एएच २३ चारो मंगल चार आज महारे. ए चारो मंगल चार. .... एएए २४ सिझारथसुत वंदियें, पांचकारण- स्तवन, विनयविजयजीकृत. एएए २५ श्रीशुनगुरुचरणे, सामायिकना बत्रीशदोषनी सद्याय. .... एएए
॥अथ संधिसूत्राणि ॥ ॥ सिको वर्णसमाम्नाय । तत्र चतुर्दशादौ खराः। दश समानाः।तेषां छौ छावन्योन्यस्य सवर्णों । पूर्वोहखः। परो दीर्घः। स्वरोऽवर्णव|नामी। एकारा दीनि संध्यदराणि। कादीनि व्यंजनानि । ते वर्गाः पंच पंच । वर्गाणां प्रथम द्वितीयौशषसाश्च घोषाः। घोषवन्तोऽन्ये । अनुनासिकाङञणनमाः। अन्त स्था यरलवाः। ऊमाणः। शषसहाः। अः इति विसर्जनीयः। अंश्त्यनुवारः। पूर्वपरयोरर्थोपलब्धौ पदम्।अखरं व्यंजनम् । परं वर्ण नयेत्। अनतिक्रमयन् विश्लेषयेत् । लोकोपचाराजहणसिद्धिः । इति संधिसूत्रेषु प्रथमश्चरणः॥१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org