________________
१
गतः, परहितनिरता जवंतु नूतग: णाः ॥ दोषाः प्रयांतु नाशं, सर्वत्र सुखी जवंतु लोकाः ॥ २ ॥ श्रहं तिवयरमाया सिवा देवी तुझ नयर निवासिनी ॥ ह्म सिवं तुझ सि वं, सिवोवसमं सिवं जयतु स्वादा ॥ ३ ॥ उपसर्गाः क्षयं यांति, विद्यं ते विघ्नयः ॥ मनः प्रसन्नतामे ति, पूज्यमाने जिनेश्वरे ॥ ४ ॥सर्व मंगल मांगल्यं सर्वकल्याणकारणम्॥ प्रधानं सर्वधर्माणां, जैनं जयति शानम् ॥ ५॥ इति वृक्षांतिनामकं नवमस्मरणं समाप्तम् ॥ ॥
Jain Educationa Internationalsonal and Private Use www.jainelibrary.org