________________
(ए) पुनरपि कथंनूतोऽपि । जाग्रदपि निश्याऽननिनूतोऽपि । यस्तु ज्ञातात्मा परिझातात्मस्वरूपः स सुप्तोन्मत्तोऽपि मुच्यते विशिष्टां कर्मनिर्जरां करोति ॥ ए॥
यत्रैवाहितधीः पुंसः श्रघा तत्रैव जायते। यत्रैव जायते श्रद्धा
चित्तं तत्रैव लीयते ॥ ५ ॥ दृढतरान्यासात्स्वप्नाद्यवस्थायामप्यात्मस्वरूपसंवित्त्यवैकल्यात् कुतस्तदा तदवैकल्यमित्याह । यत्रेति। यत्रैव यस्मिन्नेव विषये आहितधीः दत्तावधानाबुद्धिः । हितधीरितिच पाठः । तत्रात्मनो हितमुपकारस्तत्राहितधीरिति धारकम् । ३ तिबु. दिः कस्य । पुंसः। श्रमा रुचिस्तस्य तत्रै
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org