________________
(५३) कुर्यादर्थवशात्किञ्चि
द्वाकायाभ्यामतत्परः ॥५॥ नन्वेवमाहारादावप्यन्तरात्मनः कथं प्र. वृत्तिः स्यादित्याह । आत्मेति । चिरं बहुतरं कालं न बुझे धारयेत् । किं तत्। कार्यम्। कथनूतम्। परमन्यत् । कस्मात् । आत्मज्ञानात्। आत्मज्ञानलकणमेव कार्य बुझी चिरं धारयेदित्यर्थः । परमपि किञ्चिन्नोजनव्याख्यानादिकं वाहायान्यां कुर्यात् । कस्मात्।अर्थवशात्। स्वपरोपकारसकलप्रयोजनवशात् । किंविशिष्टः। अतत्परः त. दनासक्तः ॥५०॥
यत्पश्थामीजियैस्तन्मे नास्ति यन्नियतेन्धियः। अन्तः पश्यामि सानन्दं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org