________________
(ए) क रुष्यामिक तुष्यामि
मध्यस्थोऽहं भवाम्यतः॥४६॥ शरीरादिस्वात्मविपर्यासस्तेन जनितः संस्कारो वासना तस्मात् नृयो ब्रान्ति गतोऽसौ कथं तां त्यजेदित्याह । अचेतन मिति । इदं शरीरादिकं दृश्य मिन्श्यैिः प्रतीयमानमचेतनं जमं रोषतोषादिकं कृतं न जानातीत्यर्थः । यत्तु चेतनमात्मस्वरूपं तददृश्यमिन्श्यिग्राह्यं न नवति । ततो यतो रोषतोषविषयं दृश्यशरीरादिकमचेतनम् । चेतनं त्वात्मस्वरूपमदृश्यत्वात् तविषयमेव ने नवति। ततः क रुष्यामिक तुष्याम्यहम् । अतो यतो रोषतोषयोः केश्चिदपि विषयो न घटतेऽतो मध्यस्थ नुदासीनोऽहं नवामि ॥ ४६॥
त्यागादाने बहिर्मूढः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org